சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

12.210   चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्

-
तिरुनावुक् करचुवळर्
तिरुत्तॊण्टिऩ् नॆऱिवाऴ
वरुञाऩत् तवमुऩिवर्
वाकीचर् वाय्मैतिकऴ्
पॆरुनामच् चीर्परवल्
उऱुकिऩ्ऱेऩ् पेरुलकिल्
ऒरुनावुक् कुरैचॆय्य
ऒण्णामै उणरातेऩ्.

[ 1 ]


तॊऩ्मैमुऱै वरुमण्णिऩ्
तुकळऩ्ऱित् तुकळिल्ला
नऩ्मैनिलै ऒऴुक्कत्तिऩ्
नलञ्चिऱन्त कुटिमल्किच्
चॆऩ्ऩिमति पुऩैयवळर्
मणिमाटच् चॆऴुम्पतिकळ्
मऩ्ऩिनिऱैन् तुळतुतिरु
मुऩैप्पाटि वळनाटु.

[ 2 ]


पुऩप्पण्णै मणियिऩॊटुम्
पुऱविऩ्नऱुम् पुतुमलरिऩ्
कऩप्पॆण्णिल् तिरैचुमन्तु
करैमरुङ्कु पॆरुम्पकट्टेर्
इऩप्पण्णै उऴुम्पण्णै
ऎऱिन्तुलवि ऎव्वुलकुम्
वऩप्पॆण्ण वरुम्पॆण्णै
मानतिपाय् वळम्पॆरुकुम्.

[ 3 ]


कालॆल्लान् तकट्टुवराल्
करुम्पॆल्लाङ् कण्पॊऴितेऩ्
पालॆल्लाङ् कतिर्च्चालि
परप्पॆल्लाङ् कुलैक्कमुकु
चालॆल्लान् तरळनिरै
तटमॆल्लाञ् चॆङ्कऴुनीर्
मेलॆल्लाम् अकिल्तूपम्
विरुन्तॆल्लान् तिरुन्तुमऩै.

[ 4 ]


कटैञर्मिटै वयऱ्‌कुऱैत्त
करुम्पुकुऱै पॊऴिकॊऴुञ्चा
ऱिटैतॊटुत्त तेऩ्किऴिय
इऴिन्तॊऴुकु नीत्तमुटऩ्
पुटैपरन्तु ञिमिऱॊलिप्पप्
पुतुप्पुऩल्पोल् मटैयुटैप्प
उटैमटैयक् करुम्पटुकट्
टियिऩटैप्प ऊर्कळ्तॊऱुम्.

[ 5 ]


Go to top
करुङ्कतलिप् पॆरुङ्कुलैकळ्
कळिऱ्‌ऱुक्कैम् मुकङ्काट्ट
मरुङ्कुवळै कतिर्च्चॆन्नॆल्
वयप्पुरवि मुकङ्काट्टप्
पॆरुञ्चकटु तेर्काट्ट
विऩैञर्आर्प् पॊलिपिऱङ्क
नॆरुङ्कियचा तुरङ्कपल
निकर्प्पऩवाम् निऱैमरुतम्.

[ 6 ]


नऱैयाऱ्‌ऱुङ् कमुकुनव
मणिक्कऴुत्ति ऩुटऩ्कून्तल्
पॊऱैयाऱ्‌ऱा मकळिरॆऩप्
पुऱम्पलैतण् टलैवेलित्
तुऱैयाऱ्‌ऱ मणिवण्णच्
चुरुम्पिरैक्कुम् पॆरुम्पॆण्णै
निऱैयाऱ्‌ऱु नीर्क्कॊऴुन्तु
पटर्न्तेऱु निलैमैयताल्.

[ 7 ]


मरुमेवु मलर्मेय
माकटलिऩ् उट्पटियुम्
उरुमेकम् ऎऩमण्टि
उकैत्तकरुङ् कऩ्ऱुपोल्
वरुमेऩिच् चॆङ्कण्वराल्
मटिमुट्टप् पाल्चॊरियुङ्
करुमेति तऩैक्कॊण्टु
करैपुरळ्व तिरैवावि.

[ 8 ]


मॊय्यळिचूऴ् निरैनील
मुऴुवलयङ् कळिऩ्अलैयच्
चॆय्यतळिर् नऱुविरलिऱ्‌
चॆऴुमुकैयिऩ् नकञ्चिऱप्प
मॆय्यॊळियिऩ् निऴऱ्‌काणुम्
आटियॆऩ वॆण्मतियै
वैयमकळ् कैयणैत्ताल्
पोलुयर्व मलर्च्चोलै.

[ 9 ]


ऎयिऱ्‌कुलवुम् वळम्पतिकळ्
ऎङ्कुमणन् तङ्कुम्वयल्
पयिर्क्कण्वियल् इटङ्कळ्पल
परन्तुयर्नॆऱ्‌ कूटुकळुम्
वॆयिऱ्‌कतिर्मॆऩ् कुऴैमकळिर्
विरवियमा टमुम्मेवि
मयिल्कुलमुम् मुकिऱ्‌कुलमुम्
माऱाट मरुङ्काटुम्.

[ 10 ]


Go to top
मऱन्तरुती नॆऱिमाऱ
मणिकण्टर् वाय्मैनॆऱि
अऱन्तरुना वुक्करचुम्
आलाल चुन्तररुम्
पिऱन्तरुळ उळताऩाल्
नम्मळवो पेरुलकिल्
चिऱन्ततिरु मुऩैप्पाटित्
तिऱम्पाटुञ् चीर्प्पाटु.

[ 11 ]


इव्वकैय तिरुनाट्टिल्
ऎऩैप्पलवूर् कळुमॆऩ्ऱुम्
मॆय्वळङ्कळ् ओङ्कवरुम्
मेऩ्मैयऩ आङ्कवऱ्‌ऱुळ्
चैवनॆऱि एऴुलकुम्
पालिक्कुन् तऩ्मैयिऩाल्
तॆय्वनॆऱिच् चिवम्पॆरुक्कुन्
तिरुवामूर् तिरुवामूर्.

[ 12 ]


आङ्कुवऩ मुलैकळ्चुमन्
तणङ्कुवऩ मकळिरिटै
एङ्कुवऩ नूपुरङ्कळ्
इरङ्कुवऩ मणिक्काञ्चि
ओङ्कुवऩ माटनिरै
यॊऴुकुवऩ वऴुविलऱम्
नीङ्कुवऩ तीङ्कुनॆऱि
नॆरुङ्कुवऩ पॆरुङ्कुटिकळ्.

[ 13 ]


मलर्नीलम् वयल्काट्टुम्
मैञ्ञीलम् मतिकाट्टुम्
अलर्नीटु मऱुकाट्टुम्
अणियूचल् पलकाट्टुम्
पुलर्नीलम् इरुळ्काट्टुम्
पॊऴुतुऴवर् ऒलिकाट्टुम्
कलनीटु मऩैकाट्टुम्
करैकाट्टाप् पॆरुवळङ्कळ्.

[ 14 ]


तलत्तिऩ्कण् विळङ्कियअत्
तऩिप्पतियिल् अऩैत्तुवित
नलत्तिऩ्कण् वऴुवात
नटैमरपिऱ्‌ कुटिनाप्पण्
विलक्किऩ्मऩै ऒऴुक्कत्तिऩ्
मेतक्क निलैवेळाण्
कुलत्तिऩ्कण् वरुम्पॆरुमैक्
कुऱुक्कैयर्तङ् कुटिविळङ्कुम्.

[ 15 ]


Go to top
अक्कुटियिऩ् मेल्तोऩ्ऱल्
आयपॆरुन् तऩ्मैयिऩार्
मिक्कमऩै अऱम्पुरिन्तु
विरुन्तळिक्कुम् मेऩ्मैयिऩार्
ऒक्कल्वळर् पॆरुञ्चिऱप्पिऩ्
उळराऩार् उळराऩार्
तिक्कुनिल वुम्पॆरुमै
तिकऴवरुम् पुकऴऩार्.

[ 16 ]


पुकऴऩार् तमक्कुरिमैप्
पॊरुविल्कुलक् कुटियिऩ्कण्
मकिऴवरु मणम्पुणर्न्त
मातिऩियार् मणिवयिऱ्‌ऱिल्
निकऴुमलर्च् चॆङ्कमल
निरैयितऴिऩ् अकवयिऩिल्
तिकऴवरुन् तिरुवऩैय
तिलकवति यार्पिऱन्तार्.

[ 17 ]


तिलकवति यार्पिऱन्तु
चिलमुऱैयाण् टकऩ्ऱतऱ्‌पिऩ्
अलकिल्कलैत् तुऱैतऴैप्प
अरुन्तवत्तोर् नॆऱिवाऴ
उलकिल्वरुम् इरुळ्नीक्कि
ऒळिविळङ्कु कतिर्पोल्पिऩ्
मलरुमरुळ् नीक्कियार्
वन्तवता रञ्चॆय्तार्.

[ 18 ]


मातिऩियार् तिरुवयिऱ्‌ऱिऩ्
मऩ्ऩियचीर्प् पुकऴऩार्
कातलऩार् उतित्ततऱ्‌पिऩ्
कटऩ्मुऱैमै मङ्कलङ्कळ्
मेतकुनल् विऩैचिऱप्प
विरुम्पियपा राट्टिऩुटऩ्
एतमिल्पल् किळैपोऱ्‌ऱ
इळङ्कुऴविप् पतङ्कटन्तार्.

[ 19 ]


मरुणीक्कि यार्चॆऩ्ऩि
मयिर्नीक्कुम् मणविऩैयुन्
तॆरुणीर्प्पऩ् मान्तरॆलाम्
मकिऴ्चिऱप्पच् चॆय्ततऱ्‌पिऩ्
पॊरुणीत्तङ् कॊळवीचिप्
पुलऩ्कॊळुव मऩमुकिऴ्त्त
चुरुणीक्कि मलर्विक्कुङ्
कलैपयिलत् तॊटङ्कुवित्तार्.

[ 20 ]


Go to top
तन्तैयार् कळिमकिऴ्च्चि
तलैचिऱक्कुम् मुऱैमैयिऩाल्
चिन्तैमलर्न् तॆऴुम्उणर्विल्
चॆऴुङ्कलैयिऩ् तिऱङ्कळॆल्लाम्
मुन्तैमुऱै मैयिऱ्‌पयिऩ्ऱु
मुतिरअऱि वॆतिरुम्वकै
मैन्तऩार् मऱुवॊऴित्त
इळम्पिऱैपोल् वळर्किऩ्ऱार्.

[ 21 ]


अन्नाळिल् तिलकवति
यारुक्काण् टाऱिरण्टिऩ्
मुऩ्ऩाक ऒत्तकुल
मुतल्वेळाण् कुटित्तलैवर्
मिऩ्ऩार्चॆञ् चटैयण्णल्
मॆय्यटिमै विरुप्पुटैयार्
पॊऩ्ऩारुम् मणिमवुलिप्
पुरवलऩ्पाल् अरुळुटैयार्.

[ 22 ]


आण्टकैमैत् तॊऴिलिऩ्कण्
अटलरिये ऱॆऩवुळ्ळार्
काण्टकैय पॆरुवऩप्पिऱ्‌
कलिप्पकैयार् ऎऩुम्पॆयरार्
पूण्टकॊटैप् पुकऴऩार्
पाऱ्‌पॊरुविऩ् मकट्कॊळ्ळ
वेण्टियॆऴुङ् कातलिऩाल्
मेलोरैच् चॆलविट्टार्.

[ 23 ]


अणङ्कऩैय तिलकवति
यार्तम्मै याङ्कवर्क्कु
मणम्पेचि वन्तवरुम्
वन्तपटि अऱिविप्पक्
कुणम्पेचिक् कुलम्पेचिक्
कोतिल्चीर्प् पुकऴऩार्
पणङ्कॊळर वकल्अल्कुल्
पैन्तॊटियै मणम्नेर्न्तार्.

[ 24 ]


कऩ्ऩितिरुत् तातैयार्
मणमिचैवु कलिप्पकैयार्
मुऩ्ऩणैन्तार् अऱिविप्प
वतुवैविऩै मुटिप्पतऩ्मुऩ्
मऩ्ऩवऱ्‌कु वटपुलत्तोर्
माऱेऱ्‌क मऱ्‌ऱवर्मेल्
अऩ्ऩवर्क्कु विटैकॊटुत्ताऩ्
अव्विऩैमेल् अवरकऩ्ऱार्.

[ 25 ]


Go to top
वेन्तऱ्‌कुऱ्‌ ऱुऴिविऩैमेल्
वॆञ्चमत्तिल् विटैकॊण्टु
पोन्तवरुम् पॊरुपटैयुम्
उटऩ्कॊण्टु चिलनाळिल्
काय्न्तचिऩप् पकैप्पुलत्तैक्
कलन्तुनॆटुञ् चमर्क्कटलै
नीन्तुवार् नॆटुनाळ्कळ्
निऱैवॆम्पोर्त् तुऱैविळैत्तार्.

[ 26 ]


आयना ळिटैइप्पाल्
अणङ्कऩैयाळ् तऩैप्पयन्त
तूयकुलप् पुकऴऩार्
तॊऩ्ऱुतॊटु निलैयामै
मेयविऩैप् पयत्ताले
इव्वुलकै विट्टकलत्
तीयअरुम् पिणियुऴन्तु
विण्णुलकिल् चॆऩ्ऱटैन्तार्.

[ 27 ]


मऱ्‌ऱवर्ताम् उयिर्नीप्प
मऩैवियार् मातिऩियार्
चुऱ्‌ऱमुटऩ् मक्कळैयुम्
तुकळाक वेनीत्तुप्
पॆऱ्‌ऱिमैयाल् उटऩॆऩ्ऱुम्
पिरियात उलकॆय्तुम्
कऱ्‌पुनॆऱि वऴुवामल्
कणवऩा रुटऩ्चॆऩ्ऱार्.

[ 28 ]


तातैया रुम्पयन्त
तायारुम् इऱन्ततऱ्‌पिऩ्
मातरार् तिलकवति
यारुम्अवर् पिऩ्वन्त
कातलऩार् मरुणीक्कि
यारुम्मऩक् कवलैयिऩाल्
पेतुऱुनऱ्‌ चुऱ्‌ऱमॊटुम्
पॆरुन्तुयरिल् अऴुन्तिऩार्.

[ 29 ]


ऒरुवाऱु पॆरुङ्किळैञर्
मऩन्तेऱ्‌ऱत् तुयरॊऴिन्तु
पॆरुवाऩम् अटैन्तवर्क्कुच्
चॆय्कटऩ्कळ् पॆरुक्किऩार्
मरुवार्मेल् मऩ्ऩवऱ्‌का
मलैयप्पोङ् कलिप्पकैयार्
पॊरुवारुम् पोर्क्कळत्तिल्
उयिर्कॊटुत्तुप् पुकऴ्कॊण्टार्.

[ 30 ]


Go to top
वॆम्मुऩैमेऱ्‌ कलिप्पकैयार्
वेल्वेन्तऩ् एवप्पोय्
अम्मुऩैयिल् पकैमुरुक्कि
अमरुलकम् आळ्वतऱ्‌कुत्
तम्मुटैय कटऩ्कऴित्त
पॆरुवार्त्तै तलञ्चाऱ्‌ऱच्
चॆम्मलर्मेल् तिरुवऩैय
तिलकवति यार्केट्टार्.

[ 31 ]


ऎन्तैयुम्ऎम् अऩैयुम्अवर्क्
कॆऩैक्कॊटुक्क इचैन्तार्कळ्
अन्तमुऱै याल्अवर्क्के
उरियतुनाऩ् आतलिऩाल्
इन्तवुयिर् अवरुयिरो
टिचैविप्पऩ् ऎऩत्तुणिय
वन्तवर्तम् अटियिणैमेल्
मरुणीक्कि यार्विऴुन्तार्.

[ 32 ]


अन्निलैयिल् मिकप्पुलम्पि
अऩ्ऩैयुम्अत् तऩुम्अकऩ्ऱ
पिऩ्ऩैयुनाऩ् उमैवणङ्कप् पॆऱुतलिऩाल् उयिर्तरित्तेऩ्
ऎऩ्ऩैयिऩित् तऩिक्कैविट्
टेकुवीर् ऎऩिल्याऩुम्
मुऩ्ऩम् उयिर् नीप्पऩॆऩ
मॊऴिन्तिटरिऩ् अऴुन्तिऩार्.

[ 33 ]


तम्पियार् उळराक
वेण्टुमॆऩ वैत्ततया
उम्परुल कणैयवुऱु
निलैविलक्क उयिर्ताङ्कि
अम्पॊऩ्मणि नूल्ताङ्का
तऩैत्तुयिर्क्कुम् अरुळ्ताङ्कि
इम्पर्मऩैत् तवम्पुरिन्तु
तिलकवति यारिरुन्तार्.

[ 34 ]


माचिऩ्मऩत् तुयरॊऴिय
मरुणीक्कि यार्निरम्पित्
तेचनॆऱि निलैयामै
कण्टऱङ्कळ् चॆय्वाराय्क्
काचिऩिमेल् पुकऴ्विळङ्क
नितियळित्तुक् करुणैयिऩाल्
आचिल्अऱच् चालैकळुम्
तण्णीर्प्पन् तरुम्अमैप्पार्.

[ 35 ]


Go to top
कावळर्त्तुम् कुळन्तॊट्टुम्
कटप्पाटु वऴुवामल्
मेविऩर्क्कु वेण्टुवऩ
मकिऴ्न्तळित्तुम् विरुन्तळित्तुम्
नावलर्क्कु वळम्पॆरुक
नल्कियुम्ना ऩिलत्तुळ्ळोर्
यावरुक्कुन् तविरात
ईकैविऩैत् तुऱैनिऩ्ऱार्.

[ 36 ]


निल्लात उलकियल्पु
कण्टुनिलै यावाऴ्क्कै
अल्लेऩ्ऎऩ् ऱऱत्तुऱन्तु
चमयङ्क ळाऩवऱ्‌ऱिऩ्
नल्लाऱु तॆरिन्तुणर
नम्पर्अरु ळामैयिऩाल्
कॊल्लामै मऱैन्तुऱैयुम्
अमण्चमयम् कुऱुकुवार्.

[ 37 ]


पाटलिपुत् तिरमॆऩ्ऩुम्
पतिअणैन्तु चमण्पळ्ळि
माटणैन्तार् वल्लमणर्
मरुङ्कणैन्तु मऱ्‌ऱवर्क्कु
वीटऱियुम् नॆऱियितुवे
ऎऩमॆय्पोल् तङ्कळुटऩ्
कूटवरुम् उणर्वुकॊळक्
कुऱिपलवुङ् कॊळुविऩार्.

[ 38 ]


अङ्कवरुम् अमण्चमयत्
तरुङ्कलैनू लाऩवॆलाम्
पॊङ्कुम्उणर् वुऱप्पयिऩ्ऱे
अन्नॆऱियिऱ्‌ पुलऩ्चिऱप्पत्
तुङ्कमुऱुम् उटऱ्‌चमणर्
चूऴ्न्तुमकिऴ् वार्अवर्क्कुत्
तङ्कळिऩ्मे लान्तरुम
चेऩरॆऩुम् पॆयर्कॊटुत्तार्.

[ 39 ]


अत्तुऱैयिऩ् मीक्कूरुम्
अमैतियिऩाल् अकलिटत्तिल्
चित्तनिलै अऱियात
तेररैयुम् वातिऩ्कण्
उय्त्तवुणर् विऩिल्वॆऩ्ऱे
उलकिऩ्कण् ऒळियुटैय
वित्तकराय् अमण्चमयत्
तलैमैयिऩिल् मेम्पट्टार्.

[ 40 ]


Go to top
अन्नॆऱियिऩ् मिक्कार्
अवरॊऴुक आऩ्ऱतवच्
चॆन्नॆऱियिऩ् वैकुम्
तिलकवति यार्तामुम्
तॊऩ्ऩॆऱियिऩ् चुऱ्‌ऱत्
तॊटर्पॊऴियत् तूयचिव
नऩ्ऩॆऱिये चेर्वतऱ्‌कु
नातऩ्ताळ् नण्णुवार्.

[ 41 ]


पेरात पाचप्
पिणिप्पॊऴियप् पिञ्ञकऩ्पाल्
आरात अऩ्पुपॆऱ
आतरित्त अम्मटवार्
नीरारुम् कॆटिलवट
नीळ्करैयिल् नीटुपॆरुञ्
चीरारुम् तिरुवतिकै
वीरट्टा ऩञ्चेर्न्तार्.

[ 42 ]


चॆऩ्ऱुतिरु वीरट्टा
ऩत्तिरुन्त चॆम्पवळक्
कुऩ्ऱै अटिपणिन्तु
कोतिल् चिवचिऩ्ऩम्
अऩ्ऱु मुतल्ताङ्कि
आर्वमुऱत् तम्कैयाल्
तुऩ्ऱु तिरुप्पणिकळ्
चॆय्यत् तॊटङ्किऩार्.

[ 43 ]


पुलर्वतऩ्मुऩ् तिरुवलकु
पणिमाऱिप् पुऩिऱकऩ्ऱ
नलमलिआऩ् चाणत्ताल्
नऩ्कुतिरु मॆऴुक्किट्टु
मलर्कॊय्तु कॊटुवन्तु
मालैकळुम् तॊटुत्तमैत्तुप्
पलर्पुकऴुम् पण्पिऩाल्
तिरुप्पणिकळ् पलचॆय्तार्.

[ 44 ]


नाळुम्मिकुम् पणिचॆय्तु
कुऱैन्तटैयुम् नऩ्ऩाळिल्
केळुऱुम्अऩ् पुऱवॊऴुकुङ्
केण्मैयिऩार् पिऩ्पिऱन्तार्
कोळुऱुती विऩैउन्तप्
परचमयङ् कुऱित्ततऱ्‌कु
मूळुमऩक् कवलैयिऩाल्
मुऱ्‌ऱवरुम् तुयरुऴन्तु.

[ 45 ]


Go to top
तूण्टुतव विळक्कऩैयार्
चुटरॊळियैत् तॊऴुतॆऩ्ऩै
आण्टरुळिऩ् नीराकिल्
अटियेऩ्पिऩ् वन्तवऩै
ईण्टुविऩैप् परचमयक्
कुऴिनिऩ्ऱुम् ऎटुत्तरुळ
वेण्टुमॆऩप् पलमुऱैयुम्
विण्णप्पञ् चॆय्तऩराल्.

[ 46 ]


तवमॆऩ्ऱु पायिटुक्कित्
तलैपऱित्तु निऩ्ऱुण्णुम्
अवमॊऩ्ऱु नॆऱिवीऴ्वाऩ्
वीऴामे अरुळुमॆऩच्
चिवमॊऩ्ऱु नॆऱिनिऩ्ऱ
तिलकवति यार्परवप्
पवमॊऩ्ऱुम् विऩैतीर्प्पार्
तिरुवुळ्ळम् पऱ्‌ऱुवार्.

[ 47 ]


मऩ्ऩुतपो तऩियार्क्कुक्
कऩविऩ्कण् मऴविटैयार्
उऩ्ऩुटैय मऩक्कवलै
ऒऴिनीउऩ् उटऩ्पिऱन्ताऩ्
मुऩ्ऩमे मुऩियाकि
ऎमैयटैयत् तवम्मुयऩ्ऱाऩ्
अऩ्ऩवऩै इऩिच्चूलै
मटुत्ताळ्वम् ऎऩअरुळि.

[ 48 ]


पण्टुपुरि नऱ्‌ऱवत्तुप्
पऴुतिऩळ विऱैवऴुवुम्
तॊण्टरैआ ळत्तॊटङ्कुम्
चूलैवे तऩैतऩ्ऩैक्
कण्तरुनॆऱ्‌ ऱियररुळक्
कटुङ्कऩल्पोल् अटुङ्कॊटिय
मण्टुपॆरुञ् चूलैअवर्
वयिऱ्‌ऱिऩिटैप् पुक्कताल्.

[ 49 ]


अटैविल्अमण् पुरितरुम
चेऩर्वयिऱ्‌ ऱटैयुम्अतु
वटअऩलुङ् कॊटुविटमुम्
वच्चिरमुम् पिऱवुमाम्
कॊटियवॆलाम् ऒऩ्ऱाकुम्
ऎऩक्कुटरिऩ् अकङ्कुटैयप्
पटरुऴन्तु नटुङ्किअमण्
पाऴियऱै यिटैवीऴ्न्तार्.

[ 50 ]


Go to top
अच्चमयत् तिटैत्ताम्मुऩ्
अतिकरित्तु वाय्त्तुवरुम्
विच्चैकळाल् तटुत्तिटवुम्
मेऩ्मेलुम् मिकमुटुकि
उच्चमुऱ वेतऩैनोय्
ओङ्कियॆऴ आङ्कवर्ताम्
नच्चरविऩ् विटन्तलैक्कॊण्
टॆऩमयङ्कि नवैयुऱ्‌ऱार्.

[ 51 ]


अवर्निलैमै कण्टतऱ्‌पिऩ्
अमण्कैयर् पलर्ईण्टिक्
कवर्किऩ्ऱ विटम्पोल्मुऩ्
कण्टऱियाक् कॊटुञ्चूलै
इवर्तमक्कु वन्ततिऩि
यातुचॆयल् ऎऩ्ऱऴिन्तार्
तवमॆऩ्ऱु विऩैपॆरुक्किच्
चार्पल्ला नॆऱिचार्वार्.

[ 52 ]


पुण्तलैवऩ् मुरुट्टमणर्
पुलर्न्तुचॆयल् अऱियातु
कुण्टिकैनीर् मन्तिरित्तुक्
कुटिप्पित्तुम् तणियामै
कण्टुमिकप् पीलिकॊटु
काल्अळवुन् तटविटवुम्
पण्टैयिऩुम् नोवुमिकप्
परिपवत्ताल् इटरुऴन्तार्.

[ 53 ]


तावात पुकऴ्त्तरुम
चेऩरुक्कु वन्तपिणि
ओवातु निऩ्ऱिटलुम्
ऒऴियामै उणर्न्ताराय्
आआनाम् ऎऩ्चॆय्कोम्
ऎऩ्ऱऴिन्त मऩत्तिऩराय्प्
पोवार्कळ् इतुनम्माल्
पोक्करिताम् ऎऩप्पुकऩ्ऱु.

[ 54 ]


कुण्टर्कळुङ् कैविट्टार्
कॊटुञ्चूलै कैक्कॊण्टु
मण्टिमिक मेऩ्मेलुम्
मुटुकुतलाल् मतिमयङ्किप्
पण्टैयुऱ वुणर्न्तार्क्कुत्
तिलकवति यार्उळराक्
कॊण्टवर्पाल् ऊट्टुवाऩ्
तऩैविट्टार् कुऱिप्पुणर्त्त.

[ 55 ]


Go to top
आङ्कवऩ्पोय्त् तिरुवतिकै
तऩैयटैय अरुन्तवत्तार्
पूङ्कमऴ्नन् तऩवऩत्तिऩ्
पुऱत्तणैयक् कण्टिऱैञ्चि
ईङ्कियाऩ् उमक्किळैयार्
एवलिऩाल् वन्ततॆऩत्
तीङ्कुळवो ऎऩविऩव
मऱ्‌ऱवऩुम् चॆप्पुवाऩ्.

[ 56 ]


कॊल्लातु चूलैनोय्
कुटर्मुटक्कित् तीरामै
ऎल्लारुम् कैविट्टार्
इतुचॆयल्ऎऩ् मुऩ्पिऱन्त
नल्लाळ्पाल् चॆऩ्ऱियम्पि
नाऩ्उय्युम् पटिकेट्टिङ्
कल्लाकुम् पॊऴुतणैवाय्
ऎऩ्ऱार्ऎऩ् ऱऱिवित्ताऩ्.

[ 57 ]


ऎऩ्ऱवऩ्मुऩ् कूऱुतलुम्
याऩ्अङ्कुऩ् ऩुटऩ्पोन्तु
नऩ्ऱऱियार् अमण्पाऴि
नण्णुकिलेऩ् ऎऩुम्माऱ्‌ऱम्
चॆऩ्ऱवऩुक् कुरैयॆऩ्ऱु
तिलकवति यार्मॊऴिय
अऩ्ऱवऩुम् मीण्टुपोय्प्
पुकुन्तपटि अवर्क्कुरैत्ताऩ्.

[ 58 ]


अव्वार्त्तै केट्टलुमे
अयर्वॆय्ति इतऱ्‌किऩियाऩ्
ऎव्वाऱु चॆय्वऩ्ऎऩ
ईचररुळ् कूटुतलाल्
ऒव्वाइप् पुऩ्चमयत्
तॊऴियाइत् तुयरॊऴियच्
चॆव्वाऱु चेर्तिलक
वतियार्ताळ् चेर्वऩॆऩ.

[ 59 ]


ऎटुत्तमऩक् करुत्तुय्य
ऎऴुतलाल् ऎऴुमुयऱ्‌चि
अटुत्तलुमे अयर्वॊतुङ्कत्
तिरुवतिकै अणैवतऩुक्
कुटुत्तुऴलुम् पायॊऴिय
उऱियुऱुकुण् टिकैयॊऴियत्
तॊटुत्तपी लियुम्ऒऴियप्
पोवतऱ्‌कुत् तुणिन्तॆऴुन्तार्.

[ 60 ]


Go to top
पॊय्तरुमाल् उळ्ळत्तुप्
पुऩ्चमणर् इटङ्कऴिन्तु
मॆय्तरुवाऩ् नॆऱियटैवार्
वॆण्पुटैवै मॆय्चूऴ्न्तु
कैतरुवार् तमैयूऩ्ऱिक्
काणामे इरविऩ्कण्
चॆय्तवमा तवर्वाऴुन्
तिरुवतिकै चॆऩ्ऱटैवार्.

[ 61 ]


चुलविवयिऱ्‌ ऱकम्कऩलुञ्
चूलैनो युटऩ्तॊटरक्
कुलवियॆऴुम् पॆरुविरुप्पुक्
कॊण्टणैयक् कुलवरैपोऩ्
ऱिलकुमणि मतिऱ्‌चोति
ऎतिर्कॊळ्तिरु वतिकैयिऩिल्
तिलकवति यार्इरुन्त
तिरुमटत्तैच् चॆऩ्ऱणैन्तार्.

[ 62 ]


वन्तणैन्तु तिलकवति
यार्अटिमे लुऱवणङ्कि
नन्तमतु कुलञ्चॆय्त
नऱ्‌ऱवत्तिऩ् पयऩ्अऩैयीर्
इन्तवुटल् कॊटुञ्चूलैक्
किटैन्तटैन्तेऩ् इऩिमयङ्का
तुय्न्तुकरै येऱुनॆऱि
उरैत्तरुळुम् ऎऩवुरैत्तु.

[ 63 ]


ताळिणैमेल् विऴुन्तयरुन्
तम्पियार् तमैनोक्कि
आळुटैय तम्पॆरुमाऩ्
अरुळ्निऩैन्तु कैतॊऴुतु
कोळिल्पर चमयनॆऱिक्
कुऴियिल्विऴुन् तऱियातु
मूळुम्अरुन् तुयर्उऴन्तीर्
ऎऴुन्तिरीर् ऎऩमॊऴिन्तार्.

[ 64 ]


मऱ्‌ऱव्वुरै केट्टलुमे
मरुणीक्कि यार्तामुम्
उऱ्‌ऱपिणि उटल्नटुङ्कि
ऎऴुन्तुतॊऴ उयर्तवत्तोर्
कऱ्‌ऱैवे णियर्अरुळे
काणुमितु कऴलटैन्तोर्
पऱ्‌ऱऱुप्पार् तमैप्पणिन्तु
पणिचॆय्वीर् ऎऩप्पणित्तार्.

[ 65 ]


Go to top
ऎऩ्ऱपॊऴु तवररुळै
ऎतिरेऱ्‌ऱुक् कॊण्टिऱैञ्च
निऩ्ऱतपो तऩियारुम्
निऩ्मलऩ्पेर् अरुळ्निऩैन्तु
चॆऩ्ऱुतिरु वीरट्टम्
पुकुवतऱ्‌कुत् तिरुक्कयिलैक्
कुऩ्ऱुटैयार् तिरुनीऱ्‌ऱै
अञ्चॆऴुत्तो तिक्कॊटुत्तार्.

[ 66 ]


तिरुवाळऩ् तिरुनीऱु
तिलकवति यार्अळिप्पप्
पॆरुवाऴ्वु वन्ततॆऩप्
पॆरुन्तकैयार् पणिन्तेऱ्‌ऱङ्
कुरुवार अणिन्तुतमक्
कुऱ्‌ऱविटत् तुय्युनॆऱि
तरुवाराय्त् तम्मुऩ्पु
वन्तार्पिऩ् ताम्वन्तार्.

[ 67 ]


नीऱणिन्तार् अकत्तिरुळुम्
निऱैकङ्कुल् पुऱत्तिरुळुम्
माऱवरुन् तिरुप्पळ्ळि
ऎऴुच्चियिऩिल् मातवञ्चॆय्
चीऱटियार् तिरुवलकुन्
तिरुमॆऴुक्कुन् तोण्टियुङ्कॊण्
टाऱणिन्तार् कोयिलिऩुळ्
अटैन्तवरैक् कॊटुपुक्कार्.

[ 68 ]


तिरैक्कॆटिल वीरट्टा
ऩत्तिरुन्त चॆङ्कऩक
वरैच्चिलैयार् पॆरुङ्कोयिल्
तॊऴुतुवलङ् कॊण्टिऱैञ्चित्
तरैत्तलत्तिऩ् मिचैवीऴ्न्तु
तम्पिराऩ् तिरुवरुळाल्
उरैत्तमिऴ्मा लैकळ्चात्तुम्
उणर्वुपॆऱ उणर्न्तुरैप्पार्.

[ 69 ]


नीऱ्‌ऱाल्निऱै वाकिय मेऩियुटऩ्
निऱैयऩ्पुऱु चिन्तैयिल् नेचमिक
माऱ्‌ऱार्पुरम् माऱ्‌ऱिय वेतियरै
मरुळुम्पिणि मायै अऱुत्तिटुवाऩ्
कूऱ्‌ऱायिऩ वाऱु विलक्ककिलीर्
ऎऩनीटिय कोतिल् तिरुप्पतिकम्
पोऱ्‌ऱालुल केऴिऩ् वरुन्तुयरुम्
पोमाऱॆतिर् निऩ्ऱु पुकऩ्ऱऩराल्.

[ 70 ]


Go to top
मऩ्ऩुम्पति कम्अतु पाटियपिऩ्
वयिऱुऱ्‌ऱटु चूलै मऱप्पिणिताऩ्
अन्निऩ्ऱ निलैक्कण् अकऩ्ऱिटलुम्
अटियेऩ्उयि रोटरुळ् तन्ततॆऩाच्
चॆन्निऩ्ऱ परम्पॊरु ळाऩवर्तम्
तिरुवाररुळ् पॆऱ्‌ऱ चिऱप्पुटैयोर्
मुऩ्ऩिऩ्ऱ तॆरुट्चि मरुट्चियिऩाल्
मुतल्वऩ्करु णैक्कटल् मूऴ्किऩरे.

[ 71 ]


अङ्कङ्कळ् अटङ्क उरोममॆलाम्
अटैयप्पुळ कङ्कण् मुकिऴ्त्तलरप्
पॊङ्कुम्पुऩल् कण्कळ् पॊऴिन्तिऴियप्
पुविमीतु विऴुन्तु पुरण्टयर्वार्
इङ्कॆऩ्चॆयल् उऱ्‌ऱ पिऴैप्पतऩाल्
एऱात पॆरुन्तिटर् एऱिटनिऩ्
तङ्कुङ्करु णैप्पॆरु वॆळ्ळमिटत्
तकुमोवॆऩ इऩ्ऩऩ तामॊऴिवार्.

[ 72 ]


पॊय्वाय्मै पॆरुक्किय पुऩ्चमयप्
पॊऱियिल्चमण् नीचर् पुऱत्तुऱैयाम्
अव्वाऴ्कुऴि यिऩ्कण् विऴुन्तॆऴुमा
ऱऱियातु मयङ्कि अवम्पुरिवेऩ्
मैवाच नऱुङ्कुऴल् मामलैयाळ्
मणवाळऩ् मलर्क्कऴल् वन्तटैयुम्
इव्वाऴ्वु पॆऱत्तरु चूलैयिऩुक्
कॆतिर्चॆय्कुऱै यॆऩ्कॊल् ऎऩत्तॊऴुतार्.

[ 73 ]


मेवुऱ्‌ऱइव् वेलैयिल् नीटियचीर्
वीरट्टम् अमर्न्त पिराऩरुळाल्
पावुऱ्‌ऱलर् चॆन्तमि ऴिऩ्चॊल्वळप्
पतिकत्तॊटै पाटिय पाऩ्मैयिऩाल्
नावुक्कर चॆऩ्ऱुल केऴिऩुम्निऩ्
नऩ्ऩामम् नयप्पुऱ मऩ्ऩुकऎऩ्
ऱियावर्क्कुम् वियप्पुऱ मञ्चुऱैवा
ऩिटैयेयॊरु वाय्मै ऎऴुन्ततुवे.

[ 74 ]


इत्तऩ्मै निकऴ्न्तुऴि नाविऩ्मॊऴिक्
किऱैयाकिय अऩ्परुम् इन्नॆटुनाळ्
चित्तन्तिकऴ् तीविऩै येऩ्अटैयुन्
तिरुवोइतु ऎऩ्ऱु तॆरुण्टऱिया
अत्तऩ्मैय ऩाय इरावणऩुक्
करुळुङ्करु णैत्तिऱ माऩअतऩ्
मॆय्त्तऩ्मै यऱिन्तु तुतिप्पतुवे
मेल्कॊण्टु वणङ्किऩर् मॆय्युऱवे.

[ 75 ]


Go to top
परचुङ्करु णैप्पॆरि योऩ्अरुळप्
पऱिपुऩ्तलै योर्नॆऱि पाऴ्पटवन्
तरचिङ्करुळ् पॆऱ्‌ऱुल कुय्न्ततॆऩा
अटियार्पुटै चूऴति कैप्पतिताऩ्
मुरचम्पट कन्तुटि तण्णुमैयाऴ्
मुऴवङ्किळै तुन्तुपि कण्टैयुटऩ्
निरैचङ्कॊलि ऎङ्कुम् मुऴङ्कुतलाल्
नॆटुमाकटल् ऎऩ्ऩ निऱैन्तुळते.

[ 76 ]


मैयऱ्‌ऱुऱै येऱि मकिऴ्न्तलर्चीर्
वाकीचर् मऩत्तॊटु वाय्मैयुटऩ्
मॆय्युऱ्‌ऱ तिरुप्पणि चॆय्पवराय्
विरवुञ्चिव चिऩ्ऩम् विळङ्किटवे
ऎय्तुऱ्‌ऱ तियाऩम् अऱावुणर्वुम्
ईऱिऩ्ऱि ऎऴुन्तिरु वाचकमुम्
कैयिल्तिक ऴुम्उऴ वारमुटऩ्
कैत्तॊण्टु कलन्तु कचिन्तऩरे.

[ 77 ]


मॆय्म्मैप्पणि चॆय्त विरुप्पतऩाल्
विण्णோर्तऩि नायक ऩार्कऴलिल्
तम्मिच्चै निरम्प वरम्पॆऱुम्अत्
तऩ्मैप्पति मेविय तापतियार्
पॊय्म्मैच्चम यप्पिणि विट्टवर्मुऩ्
पोतुम्पिणि विट्टरु ळिप्पॊरुळा
ऎम्मैप्पणि कॊळ्करु णैत्तिऱमिङ्
कियार्पॆऱ्‌ऱऩर् ऎऩ्ऩ इऱैञ्चिऩरे.

[ 78 ]


इऩ्ऩ तऩ्मैयिल् इवर्चिव
नॆऱियिऩै यॆय्ति
मऩ्ऩु पेररुळ् पॆऱ्‌ऱिटर्
नीङ्किय वण्णम्
पऩ्ऩु तॊऩ्मैयिऱ्‌ पाटलि
पुत्तिर नकरिल्
पुऩ्मै येपुरि अमणर्ताम्
केट्टतु पॊऱाराय्.

[ 79 ]


तरुम चेऩर्क्कु वन्तअत्
तटुप्परुञ् चूलै
ऒरुव रालुम्इङ् कॊऴिन्तिटा
मैयिऩ्अवर् उयप्पोय्प्
पॆरुकु चैवराय्प् पॆयर्न्तुतम्
पिणियॊऴित् तुय्न्तार्
मरुवु नम्पॆरुञ् चमयम्वीऴ्न्
ततुवॆऩ मरुळ्वार्.

[ 80 ]


Go to top
मलैयुम् पल्चम यङ्कळुम्
वॆऩ्ऱुमऱ्‌ ऱवराल्
निलैयुम् पॆऱ्‌ऱइन् नॆऱिइऩि
अऴिन्ततॆऩ् ऱऴुङ्किक्
कॊलैयुम् पॊय्म्मैयुम् इलमॆऩ्ऱु
कॊटुन्तॊऴिल् पुरिवोर्
तलैयुम् पीलियुम् ताऴवन्
तॊरुचिऱै चार्न्तार्.

[ 81 ]


इव्व कैप्पल अमणर्कळ्
तुयरुटऩ् ईण्टि
मॆय्व कैत्तिऱम् अऱिन्तिटिल्
वेन्तऩुम् वॆकुण्टु
चैव ऩाकिनम् विरुत्तियुम्
तविर्क्कुम्मऱ्‌ ऱिऩिनाम्
चॆय्व तॆऩ्ऩॆऩ वञ्चऩै
तॆरिन्तुचित् तिरिप्पार्.

[ 82 ]


तव्वै चैवत्तु निऱ्‌ऱलिऩ्
तरुमचे ऩरुन्ताम्
पॊय्व कुत्ततोर् चूलैतीर्न्
तिलतॆऩप् पोयिङ्
कॆव्व माकअङ् कॆय्तिनञ्
चमयलङ् कऩमुम्
तॆय्व निन्तैयुम् चॆय्तऩर्
ऎऩच्चॊलत् तॆळिन्तार्.

[ 83 ]


चॊऩ्ऩ वण्णमे चॆय्वतु
तुणिन्ततुऩ् मतियोर्
मुऩ्ऩम् नाञ्चॆऩ्ऱु मुऱैप्पटु
वोमॆऩ मुयऩ्ऱे
इऩ्ऩ तऩ्मैयिल् इरुट्कुऴाञ्
चॆल्वतु पोल
मऩ्ऩ ऩाकिय पल्लवऩ्
नकरिल्वन् तणैन्तार्.

[ 84 ]


उटैयॊ ऴिन्तॊरु पेच्चिटै
यिऩ्ऱिनिऩ् ऱुण्पोर्
कटैय णैन्तवऩ् वायिल्का
वलरुक्कु नाङ्कळ्
अटैय वन्तमै अरचऩुक्
कऱिवियुम् ऎऩ्ऩ
इटैय ऱिन्तुपुक् कवरुन्तम्
इऱैवऩुक् किचैप्पार्.

[ 85 ]


Go to top
अटिकण्मार् ऎल्लारुम्,
आकुलमाय् मिकवऴिन्तु
कॊटिनुटङ्कु तिरुवायिल्
पुऱत्तणैन्तार् ऎऩक्कूऱ
वटिनॆटुवेल् मऩ्ऩवऩुम्
मऱ्‌ऱवर्चार् पातलिऩाल्
कटितणैवाऩ् अवर्क्कुऱ्‌ऱ
तॆऩ्कॊल्ऎऩक् कवऩ्ऱुरैत्ताऩ्.

[ 86 ]


कटैकावल् उटैयार्कळ्
पुकुतविटक् कावलऩ्पाल्
नटैयाटुन् तॊऴिलुटैयार्
नण्णित्ताम् ऎण्णियवा
ऱुटैयारा कियतरुम
चेऩर्पिणि युऱ्‌ऱाराय्च्
चटैयाऩुक् काळाय्निऩ्
चमयम्अऴित् तारॆऩ्ऱार्.

[ 87 ]


विरैयलङ्कल् पल्लवऩुम्
अतुकेट्टु वॆकुण्टॆऴुन्तु
पुरैयुटैय मऩत्तिऩराय्प्
पोवतऱ्‌कुप् पॊय्प्पिणिकॊण्
टुरैचिऱन्त चमयत्तै
अऴित्तॊऴियप् पॆऱुवते
करैयिल्तवत् तीर्इतऩुक्
कॆऩ्चॆय्व तॆऩक्कऩऩ्ऱाऩ्.

[ 88 ]


तलैनॆऱिया कियचमयन्
तऩ्ऩैयऴित् तुऩ्ऩुटैय
निलैनिऩ्ऱ तॊल्वरम्पिल्
नॆऱियऴित्त पॊऱियिलियै
अलैपुरिवाय् ऎऩप्परवि
वायाल्अञ् चातुरैत्तार्
कॊलैपुरिया निलैकॊण्टु
पॊय्यॊऴुकुम् अमण्कुण्टर्.

[ 89 ]


अरुळ्कॊण्ट उणर्विऩ्ऱि
नॆऱिकोटि अऱिवॆऩ्ऱु
मरुळ्कॊण्ट मऩ्ऩवऩुम्
मन्तिरिकळ् तमैनोक्कित्
तॆरुळ्कॊण्टोर् इवर्चॊऩ्ऩ
तीयोऩैच् चॆऱुवतऱ्‌कुप्
पॊरुळ्कॊण्टु विटातॆऩ्पाल्
कॊटुवारुम् ऎऩप्पुकऩ्ऱाऩ्.

[ 90 ]


Go to top
अरचऩतु पणितलैनिऩ्
ऱमैच्चर्कळुम् अन्निलैये
मुरचतिरुन् ताऩैयॊटु
मुऩ्चॆऩ्ऱु मुकिल्चूऴ्न्तु
विरैचॆऱियुञ् चोलैचूऴ्
तिरुवतिकै तऩैमेविप्
परचमयप् पऱ्‌ऱऱुत्त
पाऩ्मैयिऩार् पाऱ्‌चॆऩ्ऱार्.

[ 91 ]


चॆऩ्ऱणैन्त अमैच्चरुटऩ्
चेऩैवी ररुञ्चूऴ्न्तु
मिऩ्तयङ्कु पुरिवेणि
वेतियऩार् अटियवरै
इऩ्ऱुनुमै अरचऩ्अऴैत्
तॆमैविटुत्ताऩ् पोतुमॆऩ
निऩ्ऱवरै नेर्नोक्कि
निऱैतवत्तोर् उरैचॆय्वार्.

[ 92 ]


नामार्क्कुङ् कुटियल्लोम्
ऎऩ्ऱॆटुत्तु नाऩ्मऱैयिऩ्
कोमाऩै नतियिऩुटऩ्
कुळिर्मतिवाऴ् चटैयाऩैत्
तेमालैच् चॆन्तमिऴिऩ्
चॆऴुन्तिरुत्ताण् टकम्पाटि
आमाऱु नीरऴैक्कुम्
अटैविलमॆऩ् ऱरुळ्चॆय्तार्.

[ 93 ]


आण्टअर चरुळ्चॆय्यक्
केट्टवरुम् अटिवणङ्कि
वेण्टियवर्क् कॊण्टेक
विटैयुकैत्तार् तिरुत्तॊण्टर्
ईण्टुवरुम् विऩैकळुक्कॆम्
पिराऩुळऩॆऩ् ऱिचैन्तिरुन्तार्
मूण्टचिऩप् पोर्मऩ्ऩऩ्
मुऩ्ऩणैन्तङ् कऱिवित्तार्.

[ 94 ]


पल्लवऩुम् अतुकेट्टुप्
पाङ्किरुन्त पायुटुक्कै
वल्अमणर् तमैनोक्कि
मऱ्‌ऱवऩैच् चॆय्वतिऩिच्
चॊल्लुमॆऩ अऱन्तुऱन्तु
तमक्कुऱुति अऱियात
पुल्लऱिवोर् अञ्चातु
नीऱ्‌ऱऱैयिल् इटप्पुकऩ्ऱार्.

[ 95 ]


Go to top
अरुकणैन्तार् तमैनोक्कि
अव्वण्णञ् चॆय्कवॆऩप्
पॆरुकुचिऩक् कॊटुङ्कोलाऩ्
मॊऴिन्तिटलुम् पॆरुन्तकैयै
उरुकुपॆरुन् तऴल्वॆम्मै
नीऱ्‌ऱऱैयिऩ् उळ्ळिरुत्तित्
तिरुकुकरुन् ताट्कॊळुविच्
चेमङ्कळ् चॆय्तमैत्तार्.

[ 96 ]


आण्टअर चतऩकत्तुळ्
अणैन्तपॊऴु तम्पलत्तुत्
ताण्टवमुऩ् पुरिन्तरुळुन्
ताळ्निऴलैत् तलैक्कॊण्टे
ईण्टुवरुन् तुयरुळवो
ईचऩटि यार्क्कॆऩ्ऱु
मूण्टमऩम् नेर्नोक्कि
मुतल्वऩैये तॊऴुतिरुन्तार्.

[ 97 ]


वॆय्यनीऱ्‌ ऱऱैयतुताऩ्
वीङ्किळवे ऩिऱ्‌परुवन्
तैवरुतण् तॆऩ्ऱल्अणै
तण्कऴुनीर्त् तटम्पोऩ्ऱु
मॊय्यॊळिवॆण् णिलवलर्न्तु
मुरऩ्ऱयाऴ् ऒलियिऩताय्
ऐयर्तिरु वटिनीऴल्
अरुळाकिक् कुळिर्न्तते.

[ 98 ]


माचिल्मति नीटुपुऩल्
मऩ्ऩिवळर् चॆऩ्ऩियऩैप्
पेचइऩि याऩैयुल
काळुटैय पिञ्ञकऩै
ईचऩैऎम् पॆरुमाऩै
ऎव्वुयिरुन् तरुवाऩै
आचैयिल्आ रावमुतै
अटिवणङ्कि इऩितिरुन्तार्.

[ 99 ]


ओरॆऴुनाळ् कऴिन्ततऱ्‌पिऩ्
उणर्विल्अम णरैयऴैत्तुप्
पारुमिऩि नीऱ्‌ऱऱैयै
ऎऩवुरैत्ताऩ् पल्लवऩुङ्
कारिरुण्ट कुऴाम्पोलुम्
उरुवुटैय कारमणर्
तेरुनिलै इल्लातार्
नीऱ्‌ऱऱैयैत् तिऱन्तार्कळ्.

[ 100 ]


Go to top
आऩन्त वॆळ्ळत्तिऩ्
इटैमूऴ्कि यम्पलवर्
तेऩुन्तु मलर्प्पातत्
तमुतुण्टु तॆळिवॆय्ति
ऊऩन्ताऩ् इलराकि
उवन्तिरुन्तार् तमैक्कण्टु
ईऩन्तङ् कियतिलताम्
ऎऩ्ऩअति चयम्ऎऩ्ऱार्.

[ 101 ]


अतिचयम्अऩ् ऱितुमुऩ्ऩै
अमण्चमयच् चातकत्ताल्
इतुचॆय्तु पिऴैत्तिरुन्ताऩ्
ऎऩवेन्तऱ्‌ कुरैचॆय्तु
मतिचॆय्व तिऩिक्कॊटिय
वल्विटम्ऊट् टुवतॆऩ्ऱु
मुतिरवरुम् पातकत्तोर्
मुटैवायाल् मॊऴिन्तार्कळ्.

[ 102 ]


आङ्कतुकेट् टलुङ्कॊटिय
अमण्चार्पाऱ्‌ कॆटुमऩ्ऩऩ्
ओङ्कुपॆरु मैयलिऩाल्
नञ्चूट्टुम् ऎऩवुरैप्पत्
तेङ्कातार् तिरुनावुक्
करचरैअत् तीयविटप्
पाङ्कुटैय पालटिचिल्
अमुतुचॆयप् पण्णिऩार्.

[ 103 ]


नञ्चुम्अमु ताम्ऎङ्कळ्
नातऩटि यार्क्कॆऩ्ऱु
वञ्चमिकु नॆञ्चुटैयार्
वञ्चऩैयाम् पटियऱिन्ते
चॆञ्चटैयार् चीर्विळक्कुन्
तिऱलुटैयार् तीविटत्ताल्
वॆञ्चमणर् इटुवित्त
पालटिचिल् मिचैन्तिरुन्तार्.

[ 104 ]


पॊटियार्क्कुन् तिरुमेऩिप्
पुऩितर्क्कुप् पुवऩङ्कळ्
मुटिवाक्कुन् तुयर्नीङ्क
मुऩ्ऩैविटम् अमुताऩाल्
पटियार्क्कुम् अऱिवरिय
पचुपतियार् तम्मुटैय
अटियार्क्कु नञ्चमुतम्
आवतुताऩ् अऱ्‌पुतमो.

[ 105 ]


Go to top
अव्विटत्तै आण्टअर
चमुतुचॆय्तु मुऩ्ऩिरुप्प
वॆव्विटमुम् अमुतायिऱ्‌
ऱॆऩअमणर् वॆरुक्कॊण्टे
इव्विटत्तिल् इवऩ्पिऴैक्किल्
ऎमक्कॆल्लाम् इऱुतियॆऩत्
तॆव्विटत्तुच् चॆयल्पुरियुङ्
कावलऱ्‌कुच् चॆप्पुवार्.

[ 106 ]


नञ्चुकलन् तूट्टिटवुम्
नञ्चमयत् तिऩिल्विटन्तीर्
तञ्चमुटै मन्तिरत्ताल्
चातिया वकैतटुत्ताऩ्
ऎञ्चुम्वकै अवऱ्‌किलतेल्
ऎम्मुयिरुम् निऩ्मुऱैयुम्
तुञ्चुवतु तिटमॆऩ्ऱार्
चूऴ्विऩैयिऩ् तुऱैनिऩ्ऱार्.

[ 107 ]


मऱ्‌ऱवर्तम् मॊऴिकेट्टु
मतिकॆट्ट मऩ्ऩवऩुम्
चॆऱ्‌ऱवऩै इऩिक्कटियुम्
तिऱमॆव्वा ऱॆऩच्चॆप्प
उऱ्‌ऱवरु मन्तिरचा तकनाङ्कळ्
ऒऴित्तिटनिऩ्
कॊऱ्‌ऱवयक् कळिऱॆतिरे
विटुवतॆऩक् कूऱिऩार्.


[ 108 ]


मापाविक् कटैअमणर्
वाकीचत् तिरुवटियाङ्
कापालि अटियवर्पाऱ्‌
कटक्कळिऱ्‌ऱै विटुकॆऩ्ऩप्
पूपालर् चॆयऩ्मेऱ्‌कॊळ्
पुलैत्तॊऴिलोऩ् अवर्तम्मेऱ्‌
कोपाति चयमाऩ
कॊलैक्कळिऱ्‌ऱै विटच्चॊऩ्ऩाऩ्.

[ 109 ]


कूटत्तैक् कुत्तियॊरु
कुऩ्ऱमॆऩप् पुऱप्पट्टु
माटत्तै मऱित्तिट्टु
मण्टपङ्कळ् ऎटुत्तॆऱ्‌ऱित्
ताटत्तिऱ्‌ परिक्कारर्
तलैयिटऱिक् कटक्कळिऱ्‌ऱिऩ्
वेटत्ताल् वरुङ्कूऱ्‌ऱिऩ्
मिक्कतॊरु विऱल्वेऴम्.

[ 110 ]


Go to top
पाचत्तॊटै निकळत्तॊटर्
पऱियत्तऱि मुऱिया
मीचुऱ्‌ऱिय पऱवैक्कुलम्
वॆरुवत्तुणि विलका
ऊचऱ्‌करम् ऎतिर्चुऱ्‌ऱिट
उरऱिप्परि उऴऱा
वाचक्कट मऴैमुऱ्‌पट
मतवॆऱ्‌पॆतिर् वरुमाल्.

[ 111 ]


इटियुऱ्‌ऱॆऴुम् ऒलियिल्तिचै
इपमुट्किट अटियिल्
पटिपुक्कुऱ नॆळियप्पटर्
पवऩक्कति विचैयिल्
कटितुऱ्‌ऱटु चॆयलिऱ्‌किळर्
कटलिऱ्‌पटु कटैयिऩ्
मुटिविऱ्‌कऩल् ऎऩमुऱ्‌चिऩम्
मुटुकिक्कटु कियते.

[ 112 ]


माटुऱ्‌ऱणै इवुळिक्कुलम्
मऱियच्चॆऱि वयिरक्
कोटुऱ्‌ऱिरु पिळविट्टऱु
कुऱैकैक्कॊटु मुऱियच्
चाटुऱ्‌ऱिटु मतिल्तॆऱ्‌ऱिकळ्
चरियप्पुटै अणिचॆऱ्‌
ऱाटुऱ्‌ऱकल् वॆळियुऱ्‌ऱतव्
वटर्कैक्कुल वरैये.

[ 113 ]


पावक्कॊटु विऩैमुऱ्‌ऱिय
पटिऱुऱ्‌ऱटु कॊटियोर्
नावुक्कर चॆतिर्मुऱ्‌कॊटु
नणुकिक्करु वरैपोल्
एविच्चॆऱु पॊरुकैक्करि
यिऩैयुय्त्तिट वॆरुळार्
चेविऱ्‌ऱिकऴ् पवर्पॊऱ्‌कऴल्
तॆळिवुऱ्‌ऱऩर् पॆरियोर्.

[ 114 ]


अण्णल् अरुन्तव वेन्तर्
आऩैतम् मेल्वरक् कण्टु
विण्णवर् तम्पॆरु माऩै
विटैयुकन् तेऱुम् पिराऩैच्
चुण्णवॆण् चन्तऩच् चान्तु
तॊटुत्त तिरुप्पति कत्तै
मण्णुल कुय्य वॆटुत्तु
मकिऴ्वुट ऩेपाटु किऩ्ऱार्.

[ 115 ]


Go to top
वञ्चकर् विट्ट चिऩप्पोर्
मतवॆङ् कळिऱ्‌ऱिऩै नोक्किच्
चॆञ्चटै नीळ्मुटिक् कूत्तर्
तेवर्क्कुन् तेवर् पिराऩार्
वॆञ्चुटर् मूविलैच् चूल
वीरट्टर् तम्अटि योम्नाम्
अञ्चुव तिल्लैऎऩ् ऱॆऩ्ऱे
अरुन्तमिऴ् पाटि अऱैन्तार्.

[ 116 ]


तण्टमिऴ् मालैकळ् पाटित्
तम्पॆरु माऩ्चर णाकक्
कॊण्ट करुत्तिल् इरुन्तु
कुलाविय अऩ्पुऱु कॊळ्कैत्
तॊण्टरै मुऩ्वल माकच्
चूऴ्न्तॆतिर् ताऴ्न्तु निलत्तिल्
ऎण्टिचै योर्कळुङ् काण
इऱैञ्चि ऎऴुन्ततु वेऴम्.

[ 117 ]


आण्ट अरचै वणङ्कि
अञ्चिअव् वेऴम् पॆयरत्
तूण्टिय मेऩ्मऱप् पाकर्
तॊटक्कि अटर्त्तुत् तिरित्तु
मीण्टुम् अतऩै अवर्मेल्
मिऱैचॆय्तु काट्टिट वीचि
ईण्टवर् तङ्कळै येकॊऩ्
ऱमणर्मेल् ओटिऱ्‌ ऱॆतिर्न्ते.

[ 118 ]


ओटि अरुकर्कळ् तम्मै
उऴऱि मितित्तुप् पिळन्तु
नाटिप् पलरैयुङ् कॊऩ्ऱु
नकरङ् कलङ्कि मऱुक
नीटिय वेलै कलक्कुम्
नॆटुमन् तरकिरि पोल
आटियल् याऩैअम् मऩ्ऩऱ्‌
काकुलम् आक्किय तऩ्ऱे.

[ 119 ]


याऩैयिऩ् कैयिऱ्‌ पिऴैत्त
विऩैअमण् कैयर्कळ् ऎल्लाम्
माऩम् अऴिन्तु मयङ्कि
वरुन्तिय चिन्तैय राकित्
ताऩै निलमऩ्ऩऩ् ताळिल्
तऩित्तऩि वीऴ्न्तु पुलम्प
मेऩ्मै नॆऱिविट्ट वेन्तऩ्
वॆकुण्टिऩिच् चॆय्वतॆऩ् ऎऩ्ऱाऩ्.

[ 120 ]


Go to top
नङ्कळ् चमयत्तिऩ् निऩ्ऱे
नाटिय मुट्टि निलैयाल्
ऎङ्कळ् ऎतिरे ऱऴिय
याऩैयाल् इव्वण्णम् निऩ्चीर्
पङ्कप् पटुत्तवऩ् पोकप्
परिपवन् तीरुम् उऩक्कुप्
पॊङ्कऴल् पोक अतऩ्पिऩ्
पुकैयकऩ् ऱालॆऩ ऎऩ्ऱार्.

[ 121 ]


अल्लिरुळ् अऩ्ऩवर् कूऱ
अरुम्पॆरुम् पावत् तवऩ्पिऩ्
तॊल्लैच् चमयम् अऴित्तुत्
तुयरम् विळैत्तवऩ् तऩ्ऩैच्
चॊल्लुम् इऩिच्चॆय्व तॆऩ्ऩच्
चूऴ्च्चि मुटिक्कुन् तॊऴिलोर्
कल्लुटऩ् पाचम् पिणित्तुक्
कटलिटैप् पाय्च्चुव तॆऩ्ऱार्.

[ 122 ]


आङ्कतु केट्ट अरचऩ्
अव्विऩै माक्कळै नोक्कित्
तीङ्कु पुरिन्तवऩ् तऩ्ऩैच्
चेमम् उऱक्कॊटु पोकिप्
पाङ्कॊरु कल्लिल् अणैत्तुप्
पाचम् पिणित्तोर् पटकिल्
वीङ्कॊलि वेलैयिल् ऎऱ्‌ऱि
वीऴ्त्तुमिऩ् ऎऩ्ऱु विटुत्ताऩ्.

[ 123 ]


अव्विऩै चॆय्तिटप् पोकुम्
अवरुटऩ् पोयरु कन्त
वॆव्विऩै याळरुञ् चॆऩ्ऱु
मेविट नावुक् करचर्
चॆव्विय तम्तिरु उळ्ळञ्
चिऱप्प अवरुटऩ् चॆऩ्ऱार्
पव्वत्तिऩ् मऩ्ऩवऩ् चॊऩ्ऩ
पटिमुटित् तार्अप् पतकर्.

[ 124 ]


अप्परि चव्विऩै मुऱ्‌ऱि
अवर्अकऩ् ऱेकिय पिऩ्ऩर्
ऒप्परुम् आऴ्कटल् पुक्क
उऱैप्पुटै मॆय्त्तॊण्टर् तामुम्
ऎप्परि चायिऩु माक
एत्तुवऩ् ऎन्तैयै यॆऩ्ऱु
चॆप्पिय वण्टमिऴ् तऩ्ऩाल्
चिवऩ्अञ् चॆऴुत्तुन् तुतिप्पार्.

[ 125 ]


Go to top
चॊऱ्‌ऱुणै वेतियऩ्
ऎऩ्ऩुन् तूमॊऴि
नऱ्‌ऱमिऴ् मालैया
नमच्चि वायवॆऩ्
ऱऱ्‌ऱमुऩ् काक्कुम्अञ्
चॆऴुत्तै अऩ्पॊटु
पऱ्‌ऱिय उणर्विऩाल्
पतिकम् पाटिऩार्.

[ 126 ]


पॆरुकिय अऩ्पिऩर्
पिटित्त पॆऱ्‌ऱियाल्
अरुमल रोऩ्मुतल्
अमरर् वाऴ्त्तुतऱ्‌
करियअञ् चॆऴुत्तैयुम्
अरचु पोऱ्‌ऱिटक्
करुनॆटुङ् कटलिऩुट्
कल्मि तन्तते.

[ 127 ]


अप्पॆरुङ् कल्लुम्अङ्
करचु मेल्कॊळत्
तॆप्पमाय् मितत्तलिल्
चॆऱित्त पाचमुम्
तप्पिय ततऩ्मिचै
इरुन्त ताविल्चीर्
मॆय्प्पॆरुन् तॊण्टऩार्
विळङ्कित् तोऩ्ऱिऩार्.

[ 128 ]


इरुविऩैप् पाचमुम्
मलक्कल् आर्त्तलिऩ्
वरुपवक् कटलिल्वीऴ्
माक्कळ् एऱिट
अरुळुमॆय् अञ्चॆऴुत्
तरचै इक्कटल्
ऒरुकल्मेल् एऱ्‌ऱिटल्
उरैक्क वेण्टुमो.

[ 129 ]


अरुळ्नयन् तञ्चॆऴुत्
तेत्तप् पॆऱ्‌ऱअक्
करुणैना वरचिऩैत्
तिरैक्क रङ्कळाल्
तॆरुळ्नॆऱि नीर्मैयिऩ्
चिरत्तिल् ताङ्किट
वरुणऩुञ् चॆय्तऩऩ्
मुऩ्पु मातवम्.

[ 130 ]


Go to top
वाय्न्तचीर् वरुणऩे वाक्किऩ् मऩ्ऩरैच्
चेर्न्तटै करुङ्कले चिविकै आयिट
एन्तिये कॊण्टॆऴुन् तरुळु वित्तऩऩ्
पून्तिरुप् पातिरिप् पुलियूर्प् पाङ्करिल्.



[ 131 ]


अत्तिरुप् पतियिऩिल्
अणैन्त अऩ्परै
मॆय्त्तवक् कुऴामॆलाम्
मेवि आर्त्तॆऴ
ऎत्तिचै यिऩुम्अर
वॆऩ्ऩुम् ओचैपोल्
तत्तुनीर्प् पॆरुङ्कटल्
ताऩुम् आर्त्तते.

[ 132 ]


तॊऴुन्तकै नाविऩुक्
करचुन् तॊण्टर्मुऩ्
चॆऴुन्तिरुप् पातिरिप्
पुलियूर्त् तिङ्कळ्वॆण्
कॊऴुन्तणि चटैयरैक्
कुम्पिट् टऩ्पुऱ
विऴुन्तॆऴुन् तरुळ्नॆऱि
विळङ्कप् पाटुवार्.

[ 133 ]


ईऩ्ऱाळु माय्ऎऩक् कॆन्तैयु
माकि यॆऩवॆटुत्तुत्
तोऩ्ऱात् तुणैयाय् इरुन्तऩऩ्
तऩ्अटि योङ्कट्कॆऩ्ऱु
वाऩ्ताऴ् पुऩल्कङ्कै वाऴ्चटै
याऩैमऱ्‌ ऱॆव्वुयिर्क्कुञ्
चाऩ्ऱाम् ऒरुवऩैत् तण्टमिऴ्
मालैकळ् चात्तिऩरे.

[ 134 ]


मऱ्‌ऱुम् इऩैयऩ वण्टमिऴ्
मालैकळ् पाटिवैकि
वॆऱ्‌ऱि मऴविटै वीरट्टर्
पातम्मिक निऩैविल्
उऱ्‌ऱतॊर् कातलिऩ् अङ्कुनिऩ्
ऱेकिऒऩ् ऩार्पुरङ्कळ्
चॆऱ्‌ऱवर् वाऴुन् तिरुवति
कैप्पति चॆऩ्ऱटैवार्.

[ 135 ]


Go to top
तेवर् पिराऩ्तिरु माणि
कुऴियुन् तिऩैनकरुम्
मेविऩर् चॆऩ्ऱु विरुम्पिय
चॊऩ्मलर् कॊण्टिऱैञ्चिप्
पूवलर् चोलै मणमटि
पुल्लप् पॊरुळ्मॊऴियिऩ्
कावलर् चॆल्वत् तिरुक्कॆटि
लत्तैक् कटन्तणैन्तार्.

[ 136 ]


वॆञ्चमण् कुण्टर्कळ् चॆय्वित्त
तीय मिऱैकळॆल्लाम्
ऎञ्चवॆऩ् ऱेऱिय इऩ्ऱमिऴ्
ईचर् ऎऴुन्तरुळ
मञ्चिवर् माटत् तिरुवति
कैप्पति वाणर्ऎल्लान्
तञ्चॆयल् पॊङ्कत् तऴङ्कॊलि
मङ्कलञ् चाऱ्‌ऱलुऱ्‌ऱार्.

[ 137 ]


मणिनॆटुन् तोरणम् वण्कुलैप्
पूकम् मटऱ्‌कतलि
इणैयुऱ नाट्टि ऎऴुनिलैक्
कोपुरन् तॆऱ्‌ऱियॆङ्कुन्
तणिविल् पॆरुकॊळित् तामङ्कळ्
नाऱ्‌ऱिच्चॆञ् चान्तुनीवि
अणिनकर् मुऩ्ऩै अणिमेल्
अणिचॆय् तलङ्करित्तार्.

[ 138 ]


मऩ्ऩिय अऩ्पिऩ् वळनकर्
मान्तर् वयङ्किऴैयार्
इऩ्ऩिय नातमुम् एऴिचै
ओचैयुम् ऎङ्कुम्विम्मप्
पॊऩ्ऩियल् चुण्णमुम् पूवुम्
पॊरिकळुन् तूवियॆङ्कुन्
तॊऩ्ऩक रिऩ्पुऱञ् चूऴ्न्तॆतिर्
कॊण्टऩर् तॊण्टरैये.

[ 139 ]


तूयवॆण् णीऱु तुतैन्तपॊऩ्
मेऩियुन् ताऴ्वटमुम्
नायकऩ् चेवटि तैवरुञ्
चिन्तैयुम् नैन्तुरुकिप्
पाय्वतुपोल् अऩ्पुनीर् पॊऴिकण्णुम्
पतिकच् चॆञ्चॊल्
मेयचॆव् वायुम् उटैयार्
पुकुन्तऩर् वीतियुळ्ळे.

[ 140 ]


Go to top
कण्टार्कळ् कैतलै मेऱ्‌कुवित्
तिन्तक् करुणैकण्टाल्
मिण्टाय चॆय्कै अमण्कैयर्
तीङ्कु विळैक्कच्चॆऱ्‌ऱम्
उण्टा यिऩवण्णम् ऎव्वण्णम्
ऎऩ्ऱुरैप् पार्कळ्पिऩ्ऩुन्
तॊण्टाण्टु कॊण्ट पिराऩैत्
तॊऴुतु तुतित्तऩरे.

[ 141 ]


इव्वण्णम् पोल ऎऩैप्पल
माक्कळ् इयम्पियेत्त
मॆय्वण्ण नीऱ्‌ऱॊळि मेवुम्
कुऴाङ्कळ् विरविच्चॆल्ल
अव्वण्णम् नण्णिय अऩ्परुम्
वन्तॆय्ति अम्पवळच्
चॆव्वण्णर् कोयिल् तिरुवीरट्
टाऩत्तैच् चेर्न्तऩरे.

[ 142 ]


उम्पर्तङ् कोऩै उटैय
पिराऩैउळ् पुक्किऱैञ्चि
नम्पुऱुम् अऩ्पिऩ् नयप्पुऱु
कातलि ऩाल्तिळैत्ते
ऎम्पॆरु माऩ्तऩै एऴैयेऩ्
नाऩ्पण् टिकऴ्न्ततॆऩ्ऱु
तम्परि वाल्तिरुत् ताण्टकच्
चॆन्तमिऴ् चाऱ्‌ऱिवाऴ्न्तार्.

[ 143 ]


अरिअयऩुक् करियाऩै
अटियवरुक् कॆळियाऩै
विरिपुऩल्चूऴ् तिरुवतिकै
वीरट्टा ऩत्तमुतैत्
तॆरिवरिय पॆरुन्तऩ्मैत्
तिरुनावुक् करचुमऩम्
परिवुऱुचॆन् तमिऴ्प्पाट्टुप्
पलपाटिप् पणिचॆयुनाळ्.

[ 144 ]


पुल्लऱिविऱ्‌ चमणर्क्काप्
पॊल्लाङ्कु पुरिन्तॊऴुकुम्
पल्लवऩुन् तऩ्ऩुटैय
पऴविऩैप्पा चम्पऱिय
अल्लल्ऒऴिन् तङ्कॆय्ति
आण्टअर चिऩैप्पणिन्तु
वल्अमणर् तमैनीत्तु
मऴविटैयोऩ् ताळटैन्ताऩ्.

[ 145 ]


Go to top
वीटऱियाच् चमणर्मॊऴि
पॊय्यॆऩ्ऱु मॆय्युणर्न्त
काटवऩुम् तिरुवतिकै
नकरिऩ्कट् कण्णुतऱ्‌कुप्
पाटलिपुत् तिरत्तिल्अमण्
पळ्ळियॊटु पाऴिकळुङ्
कूटइटित् तुक्कॊणर्न्तु
कुणपरवीच् चरम्ऎटुत्ताऩ्.

[ 146 ]


इन्नाळिल् तिरुप्पणिकळ्
चॆय्किऩ्ऱ इऩ्ऱमिऴ्क्कु
मऩ्ऩाऩ वाकीचत्
तिरुमुऩियुम् मतिच्चटैमेल्
पऩ्ऩाकम् अणिन्तवर्तम्
पतिपलवुञ् चॆऩ्ऱिऱैञ्चिच्
चॊऩ्ऩामत् तमिऴ्पुऩैन्तु
तॊण्टुचॆय्वाऩ् तॊटर्न्तॆऴुवार्.

[ 147 ]


तिरुवतिकैप् पतिमरुङ्कु
तिरुवॆण्णॆय् नल्लूरुम्
अरुळुतिरु आमात्तूर्
तिरुक्कोव लूर्मुतला
मरुवुतिरुप् पतिपिऱवुम्
वणङ्किवळत् तमिऴ्पाटिप्
पॆरुकुविरुप् पुटऩ्विटैयार्
मकिऴ्पॆण्णा कटम्अणैन्तार्.

[ 148 ]


कार्वळरुम् माटङ्कळ्
कलन्तमऱै ऒलिवळर्क्कुञ्
चीरुटैअन् तणर्वाऴुञ्
चॆऴुम्पतियिऩ् अकत्तॆय्ति
वार्चटैयार् मऩ्ऩुतिरुत्
तूङ्काऩै माटत्तैप्
पार्परवुन् तिरुमुऩिवर्
पणिन्तेत्तिप् परविऩार्.

[ 149 ]


पुऩ्ऩॆऱियाम् अमण्चमयत्
तॊटक्कुण्टु पोन्तवुटल्
तऩ्ऩुटऩे उयिर्वाऴत्
तरियेऩ्नाऩ् तरिप्पतऩुक्
कॆऩ्ऩुटैय नायकनिऩ्
इलच्चिऩैयिट् टरुळॆऩ्ऱु
पऩ्ऩुचॆऴुन् तमिऴ्मालै
मुऩ्ऩिऩ्ऱु पाटुवार्.

[ 150 ]


Go to top
पॊऩ्ऩार्न्त तिरुवटिक्कॆऩ्
विण्णप्पम् ऎऩ्ऱॆटुत्तु
मुऩ्ऩाकि ऎप्पॊरुट्कुम्
मुटिवाकि निऩ्ऱाऩैत्
तऩ्ऩाकत् तुमैपाकङ्
कॊण्टाऩैच् चङ्करऩै
नऩ्ऩामत् तिरुविरुत्तम्
नलञ्चिऱक्कप् पाटुतलुम्.

[ 151 ]


नीटुतिरुत् तूङ्काऩै
माटत्तु निलवुकिऩ्ऱ
आटकमे रुच्चिलैयाऩ्
अरुळालोर् चिवपूतम्
माटॊरुवर् अऱियामे
वाकीचर् तिरुत्तोळिल्
चेटुयर्मू विलैच्चूलम्
चिऩविटैयि ऩुटऩ्चात्त.

[ 152 ]


आङ्कवर्तन् तिरुत्तोळिल्
आर्न्ततिरु इलच्चिऩैयैत्
ताङ्कण्टु मऩङ्कळित्तुत्
तम्पॆरुमाऩ् अरुळ्निऩैन्तु
तूङ्करुवि कण्पॊऴियत्
तॊऴुतुविऴुन् तार्वत्ताल्
ओङ्कियचिन् तैयराकि
उय्न्तॊऴिन्तेऩ् ऎऩवॆऴुन्तार्.

[ 153 ]


तूङ्काऩै माटत्तुच्
चुटर्क्कॊऴुन्तिऩ् अटिपरविप्
पाङ्काकत् तिरुत्तॊण्टु
चॆय्तुपयिऩ् ऱमरुनाळ्
पूङ्काऩम् मणङ्कमऴुम्
पॊरुविल्तिरु अरत्तुऱैयुन्
तेङ्काविऩ् मुकिलुऱङ्कुन्
तिरुमुतुकुऩ् ऱमुम्पणिन्तु.

[ 154 ]


वण्टमिऴ्मॆऩ् मलर्मालै
पुऩैन्तरुळि मरुङ्कुळ्ळ
तण्टुऱैनीर्प् पतिकळिलुन्
तऩिविटैयार् मेवियिटङ्
कॊण्टरुळुन् ताऩङ्कळ्
कुम्पिट्टुक् कुणतिचैमेल्
पुण्टरिकत् तटञ्चूऴ्न्त
निवाक्करैये पोतुवार्.

[ 155 ]


Go to top
आऩात चीर्त्तिल्लै
अम्पलत्ते आटुकिऩ्ऱ
वाऩाऱु पुटैपरक्कुम्
मलर्च्चटैयार् अटिवणङ्कि
ऊऩालुम् उयिरालुम्
उळ्ळपयऩ् कॊळनिऩैन्तु
तेऩारुम् मलर्च्चोलैत्
तिरुप्पुलियूर् मरुङ्कणैन्तार्.

[ 156 ]


नावुक् करचरुम् इरुवर्क् करियवर्
नटमा टियतिरु ऎल्लैप्पाल्
मेवित् तलमुऱ मॆय्यिल् तॊऴुतपिऩ्
मेऩ्मेल् ऎऴुतरुम् विऴैवोटुङ्
काविऱ्‌ कळिमयिल् मकिऴ्वुऱ्‌ ऱॆतिरॆतिर्
आटक् कटिकमऴ् कमलञ्चूऴ्
वावित् तटमलर् वतऩम् पॊलिवुऱु
मरुतत् तण्पणै वऴिवन्तार्.

[ 157 ]


मुरुकिऱ्‌ चॆऱियितऴ् मुळरिप् पटुकरिल्
मुतुमे तिकळ्पुतु मलर्मेयुम्
अरुकिऱ्‌ चॆऱिवऩ मॆऩमिक् कुयर्कऴै
अळविऱ्‌ पॆरुकिट वळरिक्कुप्
पॆरुकिप् पुटैमुतिर् तरळञ् चॊरिवऩ
पॆरियोर् अवर्तिरु वटिवैक्कण्
टुरुकिप् परिवुऱु पुऩल्कण् पॊऴिवऩ
ऎऩमुऩ् पुळवळ वयलॆङ्कुम्.

[ 158 ]


अऱिविऱ्‌ पॆरियवर् अयल्नॆऱ्‌ पणैवयल्
अवैपिऱ्‌ पटुम् वकै अणैकिऩ्ऱार्
पिऱविप् पकैनॆऱि विटुवीर् इरुविऩै
पॆरुकित् तॊटर्पिणि उऱुपाचम्
पऱिवुऱ्‌ ऱिटअणै युमिऩ्ऎऩ् ऱिरुपुटै
पयिल्चूऴ् चिऩैमिचै कुयिल्कूवुञ्
चॆऱिविऱ्‌ पलतरु निलैयिऱ्‌ पॊलिवुऱु
तिरुनन् तऩवऩम् ऎतिर्कण्टार्.

[ 159 ]


अवर्मुऩ् पणिवॊटु तॊऴुतङ् कणैवुऱ
अणिकॊम् परिऩ्मिचै अरुकॆङ्कुम्
तवमुऩ् पुरितलिल् वरुतॊण् टॆऩुनिलै
तलैनिऩ् ऱुयर्तमिऴ् इऱैयोराम्
इवर्तन् तिरुवटि वतुकण् टतिचयम्
ऎऩवन् तॆतिर्अर करवॆऩ्ऱे
चिवमुऩ् पयिल्मॊऴि पकर्किऩ् ऱऩवळर्
चिऱैमॆऩ् किळियॊटु चिऱुपूवै.

[ 160 ]


Go to top
अञ्चॊल् तिरुमऱै यवर्मुऩ् पकर्तलुम्
अवरुन् तॊऴुतुमुऩ् अरुळ्कूरुम्
नॆञ्चिऱ्‌ पॆरुकिय मकिऴ्वुम् कातलुम्
निऱैअऩ् पॊटुम्उरै तटुमाऱच्
चॆञ्चॊल् तिरुमऱै मॊऴिअन् तणर्पयिल्
तिल्लैत् तिरुनकर् ऎल्लैप्पाल्
मञ्चिऱ्‌ पॊलिनॆटु मतिल्चूऴ् कुटतिचै
मणिवा यिऱ्‌पुऱम् वन्तुऱ्‌ऱार्.

[ 161 ]


अल्लल् पवम्अऱ अरुळुन् तवमुतल्
अटियार्ऎतिर्कॊळ अवरोटुम्
मल्लऱ्‌ पुऩल्कमऴ् माटे वायिलिऩ्
वऴिपुक् कॆतिर्तॊऴु तणैवुऱ्‌ऱार्
कल्वित् तुऱैपल वरुमा मऱैमुतल्
करैकण् टुटैयवर् कऴल्पेणुञ्
चॆल्वक् कुटिनिऱै नल्वैप् पिटैवळर्
चिवमे निलविय तिरुवीति.

[ 162 ]


नवमिऩ् चुटर्मणि नॆटुमा लैयुनऱु
मलर्मा लैयुनिऱै तिरुवीतिप्
पुवऩङ् कळिऩ्मुतल् इमैयोर् तटमुटि
पॊरुतुन् तियमणि पोकट्टिप्
पवऩऩ् पणिचॆय वरुणऩ् पुऩल्कॊटु
पणिमा ऱवुमवै पऴुतामॆऩ्
ऱॆवरुन् तॊऴुतॆऴुम् अटियार् तिरुवल
किटुवार् कुळिर्पुऩल् विटुवार्कळ्.

[ 163 ]


मेलम् परतलम् निरैयुङ् कॊटिकळिल्
विरिवॆङ् कतिर्नुऴै वरिताकुङ्
कोलम् पॆरुकिय तिरुवी तियैमुऱै
कुलवुम् पॆरुमैयर् पणिवुऱ्‌ऱे
ञालन् तिकऴ्तिरु मऱैयिऩ् पॆरुकॊलि
नलमार् मुऩिवर्कळ् तुतियोटुम्
ओलम् पॆरुकिय निलैयेऴ् कोपुरम्
उऱमॆय् कॊटुतॊऴु तुळ्पुक्कार्.

[ 164 ]


वळर्पॊऱ्‌ कऩमणि तिरुमा ळिकैयिऩै
वलम्वन् तलमरुम् वरैनिल्ला
अळविऱ्‌ पॆरुकिय आर्वत् तिटैयॆऴुम्
अऩ्पिऩ् कटल्निऱै उटलॆङ्कुम्
पुळकच् चॆऱिनिरै विरवत् तिरुमलि
पॊऱ्‌को पुरमतु पुकुवार्मुऩ्
कळऩिऱ्‌ पॊलिविटम् उटैयार् नटनविल्
कऩकप् पॊतुऎतिर् कण्णुऱ्‌ऱार्.

[ 165 ]


Go to top
नीटुन् तिरुवुटऩ् निकऴुम् पॆरुकॊळि
निऱैअम् पलम्निऩै वुऱनेरे
कूटुम् पटिवरुम् अऩ्पाल् इऩ्पुऱु
कुणमुऩ् पॆऱवरु निलैकूटत्
तेटुम् पिरमऩुम् मालुन् तेवरुम्
मुतलाम् योऩिकळ् तॆळिवॊऩ्ऱा
आटुङ् कऴल्पुरि अमुतत् तिरुनटम्
आरा वकैतॊऴु तार्किऩ्ऱार्.

[ 166 ]


कैयुन् तलैमिचै पुऩैअञ् चलियऩ
कण्णुम् पॊऴिमऴै ऒऴियाते
पॆय्युन् तकैयऩ करणङ् कळुमुटऩ्
उरुकुम् परिविऩ पेऱॆय्तुम्
मॆय्युन् तरैमिचै विऴुमुऩ् पॆऴुतरुम्
मिऩ्ताऴ् चटैयॊटु निऩ्ऱाटुम्
ऐयऩ् तिरुनटम् ऎतिर्कुम् पिटुमवर्
आर्वम् पॆरुकुतल् अळविऩ्ऱाल्.

[ 167 ]


इत्तऩ् मैयर्पल मुऱैयुन् तॊऴुतॆऴ
ऎऩ्ऱॆय् तिऩैयॆऩ मऩ्ऱाटुम्
अत्तऩ् तिरुवरुळ् पॊऴियुङ् करुणैयिऩ्
अरुळ्पॆऱ्‌ ऱिटवरुम् आऩन्तम्
मॆय्त्तऩ् मैयिऩिल् विरुत्तत् तिरुमॊऴि
पाटिप् पिऩ्ऩैयुम् मेऩ्मेलुम्
चित्तम् पॆरुकिय परिवाल् इऩ्पुऱु
तिरुने रिचैमॊऴि पकर्किऩ्ऱार्.

[ 168 ]


पत्तऩाय्प् पाट माट्टेऩ्
ऎऩ्ऱुमुऩ् ऩॆटुत्तुप् पण्णाल्
अत्ताउऩ् आटल् काण्पाऩ्
अटियऩेऩ् वन्त वाऱॆऩ्
ऱित्तिऱम् पोऱ्‌ऱि निऩ्ऱे
इऩ्तमिऴ् मालै पाटिक्
कैत्तिरुत् तॊण्टु चॆय्युङ्
कातलिऱ्‌ पणिन्तु पोन्तार्.

[ 169 ]


नीटिय मणियिऩ् चोति
निऱैतिरु मुऩ्ऱिऩ् माटुम्
आटुयर् कॊटिचूऴ् पॊऱ्‌ऱेर्
अणितिरु वीति युळ्ळुङ्
कूटिय पणिकळ् चॆय्तु
कुम्पिटुन् तॊऴिल राकिप्
पाटिय पुऩित वाक्किऩ्
पणिकळुम् पयिलच् चॆय्वार्.

[ 170 ]


Go to top
अरुट्पॆरु मकिऴ्च्चि पॊङ्क
अऩ्ऩम्पा लिक्कुम् ऎऩ्ऩुम्
तिरुक्कुऱुन् तॊकैकळ् पाटित्
तिरुवुऴ वारङ् कॊण्टु
पॆरुत्तॆऴु कात लोटुम्
पॆरुन्तिरुत् तॊण्टु चॆय्तु
विरुप्पुऱु मेऩि कण्णीर्
वॆण्णीऱ्‌ऱु वण्टल् आट.

[ 171 ]


मेविय पणिकळ् चॆय्तु
विळङ्कुनाळ् वेट्क ळत्तुच्
चेवुयर् कॊटियार् तम्मैच्
चॆऩ्ऱुमुऩ् वणङ्किप् पाटिक्
कावियङ् कण्टर् मऩ्ऩुन्
तिरुक्कऴिप् पालै तऩ्ऩिल्
नाविऩुक् करचर् चॆऩ्ऱु
नण्णिऩार् मण्णோर् वाऴ.


[ 172 ]


चिऩविटैए ऱुकैत्तेऱुम् मणवाळ
नम्पिकऴल् चॆऩ्ऱु ताऴ्न्तु
वऩपवळ वाय्तिऱन्तु वाऩवर्क्कुन्
ताऩवऩे ऎऩ्किऩ् ऱाळ्ऎऩ्
ऱऩैयतिरुप् पतिकमुटऩ् अऩ्पुऱुवण्
टमिऴ्पाटि अङ्कु वैकि
निऩैवरियार् तमैप्पोऱ्‌ऱि नीटुतिरुप्
पुलियूरै निऩैन्तु मीळ्वार्.

[ 173 ]


मऩैप्पटप्पिऱ्‌ कटऱ्‌कॊऴुन्तु वळैचॊरियुङ्
कऴिप्पालै मरुङ्कु नीङ्कि
नऩैच्चिऩैमॆऩ् कुळिर्ञाऴऱ्‌ पॊऴिलूटु
वऴिक्कॊण्टु नण्णुम् पोतिल्
निऩैप्पवर्तम् मऩङ्कोयिल् कॊण्टरुळुम्
अम्पलत्तु निरुत्त ऩारैत्
तिऩैत्तऩैयाम् पॊऴुतुमऱन् तुय्वऩो
ऎऩप्पाटित् तिल्लै चार्न्तार्.

[ 174 ]


अरियाऩै ऎऩ्ऱॆटुत्ते अटियवरुक्
कॆळियाऩै अवर्तञ् चिन्तै
पिरियात पॆरियतिरुत् ताण्टकच्चॆन्
तमिऴ्पाटिप् पिऱङ्कु चोति
विरियानिऩ् ऱॆव्वुलकुम् विळङ्कियपॊऩ्
अम्पलत्तु मेवि आटल्
पुरियानिऩ् ऱवर्तम्मैप् पणिन्तुतमि
ऴाऱ्‌पिऩ्ऩुम् पोऱ्‌ऱल् चॆय्वार्.

[ 175 ]


Go to top
चॆञ्चटैक् कऱ्‌ऱैमुऱ्‌ऱत् तिळनिला
ऎऱिक्कुमॆऩुञ् चिऱन्त वाय्मै
अञ्चॊल्वळत् तमिऴ्मालै अतिचयमाम्
पटिपाटि अऩ्पु चूऴ्न्त
नॆञ्चुरुकप् पॊऴिपुऩल्वार् कण्णिणैयुम्
परवियचॊल् निऱैन्त वायुम्
तञ्चॆयलियऩ् ऒऴियात तिरुप्पणियुम्
माऱातु चारुम् नाळिल्.

[ 176 ]


कटैयुकत्तिल् आऴियिऩ्मेल् मितन्ततिरुक्
कऴुमलत्तिऩ् इरुन्त चॆङ्कण्
विटैयुकैत्तार् तिरुवरुळाल् वॆऱ्‌परैयऩ्
पावैतिरु मुलैप्पा लोटुम्
अटैयनिऱै चिवम्पॆरुक वळर्ञाऩङ्
कुऴैत्तूट्ट अमुतु चॆय्त
उटैयमऱैप् पिळ्ळैयार् तिरुवार्त्तै
अटियार्कळ् उरैप्पक् केट्टार्.

[ 177 ]


आऴिविटम् उण्टवरै अम्मैतिरु
मुलैअमुतम् उण्ट पोते
एऴिचैवण् टमिऴ्मालै इवऩ्ऎम्माऩ्
ऎऩक्काट्टि इयम्प वल्ल
काऴिवरुम् पॆरुन्तकैचीर् केट्टलुमे
अतिचयमाङ् कातल् कूर
वाऴियवर् मलर्क्कऴल्कळ् वणङ्कुतऱ्‌कु
मऩत्तॆऴुन्त विरुप्पु वाय्प्प.

[ 178 ]


अप्पॊऴुते अम्पलत्तुळ् आटुकिऩ्ऱ
कऴल्वणङ्कि अरुळ्मुऩ् पॆऱ्‌ऱुप्
पॊय्प्पिऱविप् पिणियोट्टुन् तिरुवीति
पुरण्टुवलङ् कॊण्टु पोन्ते
ऎप्पुवऩङ् कळुम्निऱैन्त तिरुप्पतियिऩ्
ऎल्लैयिऩै इऱैञ्चि एत्तिच्
चॆप्परिय पॆरुमैयिऩार् तिरुनारै
यूर्पणिन्तु पाटिच् चॆल्वार्.

[ 179 ]


तॊण्टर्कुऴाम् पुटैचूऴत् तॊऴुतकरत्
तॊटुनीऱु तुतैन्त कोलङ्
कण्टवर्तम् मऩङ्कचिन्तु करैन्तुरुकुङ्
करुणैपुऱम् पॊऴिन्तु काट्टत्
तॆण्टिरैवाय्क् कल्मितप्पिल् उकैत्तेऱुन्
तिरुनावुक् करचर् तामुम्
वण्टमिऴाल् ऎऴुतुमऱै मॊऴिन्तपिराऩ्
तिरुप्पुकलि मरुङ्कु चार्न्तार्.

[ 180 ]


Go to top
नीण्टवरै विल्लियार् वॆञ्चूलै
मटुत्तरुळि नेरे मुऩ्ऩाळ्
आण्टअर चॆऴुन्तरुळक् केट्टरुळि
आळुटैय पिळ्ळै यारुङ्
काण्तकैय पॆरुविरुप्पुक् कैम्मिक्क
तिरुवुळ्ळक् करुत्ति ऩोटु
मूण्टअरुळ् मऩत्तऩ्पर् पुटैचूऴ
ऎऴुन्तरुळि मुऩ्ऩे वन्तार्.

[ 181 ]


तॊऴुतणैवुऱ्‌ ऱाण्टअर चऩ्पुरुकत्
तॊण्टर् कुऴात् तिटैये चॆऩ्ऱु
पऴुतिल्पॆरुङ् कातलुटऩ् अटिपणियप्
पणिन्तवर्तङ् करङ्कळ् पऱ्‌ऱि
ऎऴुतरिय मलर्क्कैयाल् ऎटुत्तिऱैञ्चि
विटैयिऩ्मेल् वरुवार् तम्मै
अऴुतऴैत्तुक् कॊण्टवर्ताम् अप्परे
ऎऩअवरुम् अटियेऩ् ऎऩ्ऱार्.

[ 182 ]


अम्पिकैचॆम् पॊऱ्‌किण्णत् तमुतञा
ऩङ्कॊटुप्प अऴुकै तीर्न्त
चॆम्पवळ वाय्प्पिळ्ळै तिरुनावुक्
करचरॆऩच् चिऱन्त चीर्त्ति
ऎम्पॆरुमक् कळुम्इयैन्त कूट्टत्तिल्
अरऩटियार् इऩ्पम् ऎय्ति
उम्पर्कळुम् पोऱ्‌ऱिचैप्पच् चिवम्पॆरुकुम्
ऒलिनिऱैत्तार् उलकम् ऎल्लाम्.

[ 183 ]


पिळ्ळैयार् कऴल्वणङ्कप् पॆऱ्‌ऱेऩ्ऎऩ्
ऱरचुवप्पप् पॆरुकु ञाऩ
वळ्ळलार् वाकीचर् तमैवणङ्कप्
पॆऱ्‌ऱतऱ्‌कु मकिऴ्च्चि पॊङ्क
उळ्ळनिऱै कातलिऩाल् ऒरुवर्ऒरु
वरिऱ्‌कलन्त उण्मै योटुम्
वॆळ्ळनीर्त् तिरुत्तोणि वीऱ्‌ऱिरुन्तार्
कऴल् वणङ्कुम् विरुप्पिऩ् मिक्कार्.

[ 184 ]


अरुट्पॆरुकु तऩिक्कटलुम् उलकुक् कॆल्लाम्
अऩ्पुचॆऱि कटलुमाम् ऎऩवुम् ओङ्कुम्
पॊरुट्चमय मुतऱ्‌चैव नॆऱिताऩ् पॆऱ्‌ऱ
पुण्णियक्कण् णिरण्टॆऩवुम् पुवऩम् उय्य
इरुट्कटुवुण् टवर्अरुळुम् उलकम् ऎल्लाम्
ईऩ्ऱाळ्तऩ् तिरुवरुळुम् ऎऩवुम् कूटित्
तॆरुट्कलैञा ऩक्कऩ्ऱुम् अरचुम् चॆऩ्ऱु
चॆञ्चटैवा ऩवर्कोयिल् चेर्न्तार् अऩ्ऱे.

[ 185 ]


Go to top
पण्पयिल्वण् टऱैचोलै चूऴुङ् काऴिप्
परमर्तिरुक् कोपुरत्तैप् पणिन्तुळ् पुक्कु
विण्पणिय ओङ्कुपॆरु विमाऩन् तऩ्ऩै
वलङ्कॊण्टु तॊऴुतुविऴुन् तॆऴुन्त ऎल्लैच्
चण्पैवरु पिळ्ळैयार् अप्पर् उङ्कळ्
तम्पिरा ऩारैनीर् पाटीर् ऎऩ्ऩक्
कण्पयिलुम् पुऩल्पॊऴिय अरचुम् वाय्मैक्
कलैपयिलुम् मॊऴिपॊऴियक् कचिन्तु पाटि.

[ 186 ]


पॆरियपॆरु माट्टियुटऩ् तोणि मीतु
पेणिवीऱ्‌ ऱिरुन्तरुळुम् पिराऩ्मुऩ् निऩ्ऱु
परिवुऱुचॆन् तमिऴ्मालै पत्ति योटुम्
पार्कॊण्टु मूटियॆऩुम् पतिकम् पोऱ्‌ऱि
अरियवकै पुऱम्पोन्तु पिळ्ळै यार्तम्
तिरुमटत्तिल् ऎऴुन्तरुळि अमुतु चॆय्तु
मरुवियनण् पुऱुकेण्मै अऱ्‌ऱै नाळ्पोल्
वळर्न्तोङ्क उटऩ्पलनाळ् वैकुम् नाळिल्.

[ 187 ]


अत्तऩ्मै यिऩिल्अरचुम् पिळ्ळै यारुम्
अळवळा वियमकिऴ्च्चि अळवि लात
चित्तनॆकिऴ्च् चियिऩोटु चॆल्लुम् नाळिल्
तिरुनावुक् करचर्तिरु वुळ्ळन् तऩ्ऩिल्
मैत्तऴैयुम् मणिमिटऱ्‌ऱार् पॊऩ्ऩि नाट्टु
मऩ्ऩियता ऩङ्कळॆल्लाम् वणङ्किप् पोऱ्‌ऱ
मॆय्त्तॆऴुन्त पॆरुङ्कातल् पिळ्ळै यार्क्कु
विळम्पुतलुम् अवरुम्अतु मेवि नेर्वार्.

[ 188 ]


आण्टअर चॆऴुन्तरुळक् कोलक् कावै
अवरोटुम् चॆऩ्ऱिऱैञ्चि अऩ्पु कॊण्टु
मीण्टरुळि ऩार्अवरुम् विटैकॊण् टिप्पाल्
वेतना यकर्विरुम्पुम् पतिक ळाऩ
नीण्टकरुप् पऱियलूर् पुऩ्कूर् नीटूर्
नीटुतिरुक् कुऱुक्कैतिरु निऩ्ऱि यूरुम्
काण्तकैय नऩिपळ्ळि मुतला नण्णिक्
कण्णुतलार् कऴल्तॊऴुतु वणङ्किच् चॆल्वार्.

[ 189 ]


मेवुपुऩऱ्‌ पॊऩ्ऩिइरु करैयुम् चार्न्तु
विटैयुयर्त्तार् तिरुच्चॆम्पॊऩ् पळ्ळि पाटिक्
कावुयरु मयिलाटु तुऱैनीळ् पॊऩ्ऩिक्
करैत्तुरुत्ति वेळ्विक्कुटि ऎतिर्कॊळ् पाटि
पावुऱु चॆन् तमिऴ्मालै पाटिप् पोऱ्‌ऱिप्
परमर्तिरुप् पतिपलवुम् पणिन्तु पोन्ते
आवुऱुम्अञ् चाटुवार् कोटि काविल्
अणैन्तुपणिन् तावटुतण् टुऱैयैच् चार्न्तार्.

[ 190 ]


Go to top
आवटुतण् टुऱैयारै अटैन्तुय्न् तेऩ्ऎऩ्
ऱळविल् तिरुत् ताण्टकमुऩ् अरुळिच् चॆय्तु
मेवुतिरुक् कुऱुन्तॊकैने रिचैयुम् चन्त
विरुत्तङ्क ळाऩवैयुम् वेऱु वेऱु
पावलर्चॆन् तमिऴ्त्तॊटैयाल् पळ्ळित् तामम्
पलचात्ति मिक्कॆऴुन्त परिवि ऩोटुम्
पूवलयत् तवर्परवप् पलनाळ् तङ्किप्
पुरिवुऱुकैत् तिरुत्तॊण्टु पोऱ्‌ऱिच् चॆय्वार्.

[ 191 ]


ऎऱिपुऩल्पॊऩ् मणिचितऱुन् तिरैनीर्प् पॊऩ्ऩि
इटैमरुतैच् चॆऩ्ऱॆय्ति अऩ्पि ऩोटु
मऱिविरवु करत्तारै वणङ्कि वैकि
वण्टमिऴ्प्पा मालैपल मकिऴच् चात्तिप्
पॊऱियरवम् पुऩैन्तारैत् तिरुनाकेच् चुरत्तुप्
पोऱ्‌ऱियरुन् तमिऴ्मालै पुऩैन्तु पोन्तु
चॆऱिविरैनऩ् मलर्च्चोलैप् पऴैया ऱॆय्तित्
तिरुच्चत्ति मुऱ्‌ऱत्तैच् चॆऩ्ऱु चेर्न्तार्.

[ 192 ]


चॆऩ्ऱु चेर्न्तु तिरुच्चत्ति
मुऱ्‌ऱत् तिरुन्त चिवक्कॊऴुन्तैक्
कुऩ्ऱ मकळ्तऩ् मऩक्कातल्
कुलवुम् पूचै कॊण्टरुळुम्
ऎऩ्ऱुम् इऩिय पॆरुमाऩै
इऱैञ्चि इयल्पिल् तिरुप्पणिकळ्
मुऩ्ऱिल् अणैन्तु चॆय्तुतमिऴ्
मॊऴिमा लैकळुम् चात्तुवार्.

[ 193 ]


कोवाय् मुटुकि ऎऩ्ऱॆटुत्तुक्
कूऱ्‌ऱम् वन्तु कुमैप्पतऩ्मुऩ्
पूवार् अटिकळ् ऎऩ्तलैमेऱ्‌
पॊऱित्तु वैप्पाय् ऎऩप्पुकऩ्ऱु
नावार् पतिकम् पाटुतलुम्
नातऩ् ताऩुम् नल्लूरिल्
वावा ऎऩ्ऱे अरुळ्चॆय्य
वणङ्कि मकिऴ्न्तु वाकीचर्.

[ 194 ]


नऩ्मैपॆरु करुळ्नॆऱिये
वन्तणैन्तु नल्लूरिऩ्
मऩ्ऩुतिरुत् तॊण्टऩार्
वणङ्किमकिऴ्न् तॆऴुम्पॊऴुतिल्
उऩ्ऩुटैय निऩैप्पतऩै
मुटिक्किऩ्ऱोम् ऎऩ्ऱवर्तम्
चॆऩ्ऩिमिचैप् पातमलर्
चूट्टिऩाऩ् चिवपॆरुमाऩ्.

[ 195 ]


Go to top
नऩैन्तऩैय तिरुवटिऎऩ्
तलैमेल्वैत् तार्ऎऩ्ऱु
पुऩैन्ततिरुत् ताण्टकत्ताल्
पोऱ्‌ऱिचैत्तुप् पुऩितर्अरुळ्
निऩैन्तुरुकि विऴुन्तॆऴुन्तु
निऱैन्तुमलर्न् तॊऴियात
तऩम्पॆरितुम् पॆऱ्‌ऱुवन्त
वऱियोऩ्पोल् मऩम्तऴैत्तार्.

[ 196 ]


नावुक्कु मऩ्ऩर्तिरु
नल्लूरिल् नम्पर्पाल्
मेवुऱ्‌ऱ तिरुप्पणिकळ्
मेवुऱना ळुम्चॆय्तु
पावुऱ्‌ऱ तमिऴ्मालै
पलपाटिप् पणिन्तेत्तित्
तेवुऱ्‌ऱ तिरुत्तॊण्टु
चॆय्तॊऴुकिच् चॆल्लुनाळ्.

[ 197 ]


करुकावूर् मुतलाकक्
कण्णुतलोऩ् अमर्न्तरुळुम्
तिरुवावूर् तिरुप्पालैत्
तुऱैपिऱवुम् चॆऩ्ऱिऱैञ्चिप्
पॆरुकार्वत् तिरुत्तॊण्टु
चॆय्तुपॆरुन् तिरुनल्लूर्
ऒरुकालुम् पिरियाते
उळ्ळुरुकिप् पणिकिऩ्ऱार्.

[ 198 ]


आळुटैय नायकऩ्तऩ्
अरुळ्पॆऱ्‌ऱङ् ककऩ्ऱुपोय्
वाळैपाय् पुऩऱ्‌पऴऩत्
तिरुप्पऴऩ मरुङ्कणैन्तु
काळविटम् उण्टिरुण्ट
कण्टर्पणिक् कलऩ्पूण्टु
नीळ्इरविल् आटुवार्
कऴल्वणङ्क नेर्पॆऱ्‌ऱार्.

[ 199 ]


अप्पतियैच् चूऴ्न्ततिरुप्
पतियिल्अर ऩार्मकिऴुम्
ऒप्परिय ताऩङ्कळ्
उळ्ळुरुकिप् पणिन्तणैवार्
मॆय्प्पॊरुळ्तेर्
नाविऩुक्कु वेन्तर्ताम् मेविऩार्
चॆप्परुञ्चीर् अप्पूति
अटिकळूर् तिङ्कळूर्.

[ 200 ]


Go to top
अन्तणरिऩ् मेम्पट्ट
अप्पूति अटिकळार्
तन्तऩय रुटऩ्चालै
कूवल्कुळन् तरुतण्णीर्प्
पन्तर्पल आण्टअर
चॆऩुम्पॆयराल् पण्णिऩमै
वन्तणैन्त वाकीचर्
केट्टवर्तम् मऩैनण्ण.

[ 201 ]


मऱ्‌ऱवरुम् मऩमकिऴ्न्तु
मऩैवियार् मैन्तर्पॆरुञ्
चुऱ्‌ऱमुटऩ् कळिकूरत्
तॊऴुतॆऴुन्तु चूऴ्न्तुमॊऴिक्
कॊऱ्‌ऱवरै अमुतुचॆयक्
कुऱैकॊळ्वार् इऱैकॊळ्ळप्
पॆऱ्‌ऱपॆरुन् तवत्तॊण्टर्
तिरुवुळ्ळम् पॆऱप्पॆऱ्‌ऱार्.

[ 202 ]


काण्टकैमै इऩ्ऱियुम्मुऩ्
कलन्तपॆरुङ् केण्मैयिऩार्
पूण्टपॆरुङ् कातलुटऩ्
पोऩकमुङ् कऱियमुतुम्
वेण्टुवऩ वॆव्वेऱु
वितङ्कळ्पॆऱ विरुप्पिऩाल्
आण्टअर चमुतुचॆयत्
तिरुवमुताम् पटिअमैत्तु.

[ 203 ]


तिरुनावुक् करचमुतु
चॆय्तरुळ मऱ्‌ऱवर्तम्
पॆरुनामञ् चात्तियअप्
पिळ्ळैतऩै अऴैत्तऩ्पु
तरुञाऩत् तिरुमऱैयोर्
तण्टलैयिऩ् वण्कतलिक्
कुरुनाळक् कुरुत्तरिन्तु
कॊण्टुवरत् तऩिविट्टार्.

[ 204 ]


आङ्कवऩुम् विरैन्तॆय्ति
अम्मरुङ्कु ताऴाते
पूङ्कतलिक् कुरुत्तरियप्
पुकुम्अळविल् ऒरुनाकम्
तीङ्किऴैक्क अतुपेणाऩ्
तिरुवमुतु चॆय्तरुळ
ओङ्कुकत लिक्कुरुत्तुक्
कॊण्टॊल्लै वन्तणैन्ताऩ्.

[ 205 ]


Go to top
तीयविटन् तलैक्कॊळ्ळत्
तॆरुमन्तु चॆऴुङ्कुरुत्तैत्
तायर्करत् तिऩिल्नीट्टित्
तळर्न्तुतऩैत् तऴल्नाकम्
मेयपटि उरैचॆय्याऩ्
विऴक्कण्टु कॆट्टॊऴिन्तेम्
तूयवरिङ् कमुतुचॆयत्
तॊटङ्कार्ऎऩ् ऱतुऒळित्तार्.

[ 206 ]


तम्पुतल्वऩ् चवम्मऱैत्तुत्
तटुमाऱ्‌ऱम् इलराकि
ऎम्पॆरुमाऩ् अमुतुचॆय
वेण्टुमॆऩ वन्तिऱैञ्च
उम्पर्पिराऩ् तिरुत्तॊण्टर्
उळ्ळत्तिल् तटुमाऱ्‌ऱम्
नम्पर्तिरु वरुळाले
अऱिन्तरुळि नवैतीर्प्पार्.

[ 207 ]


अऩ्ऱवर्कळ् मऱैत्ततऩुक्
कळविऱन्त करुणैयराय्क्
कॊऩ्ऱैनऱुञ् चटैयार्तङ्
कोयिलिऩ्मुऩ् कॊणर्वित्ते
ऒऩ्ऱुकॊलाम् ऎऩप्पतिकम्
ऎटुत्तुटैयाऩ् चीर्पाटप्
पिऩ्ऱैविटम् पोय्नीङ्किप्
पिळ्ळैयुणर्न् तॆऴुन्तिरुन्ताऩ्.

[ 208 ]


अरुन्तऩयऩ् उयिर्पॆऱ्‌ऱ
अतुकण्टुम् अमुतुचॆया
तिरुन्ततऱ्‌कुत् तळर्वॆय्ति
इटरुऴन्तार् तुयर्नीङ्क
वरुन्तुमवर् मऩैप्पुकुन्तु
वाकीचत् तिरुमुऩिवर्
विरुन्तमुतु चॆय्तरुळि
विरुप्पिऩुटऩ् मेवुनाळ्.

[ 209 ]


तिङ्कळूर् तऩिल्निऩ्ऱुम्
तिरुमऱैयोर् पिऩ्चॆल्लप्
पैङ्कण्विटैत् तऩिप्पाकर्
तिरुप्पऴऩप् पतिपुकुन्तु
तङ्कुपॆरुङ् कातलॊटुन्
तम्पॆरुमाऩ् कऴल्चार्न्तु
पॊङ्कियअऩ् पॊटुवणङ्कि
मुऩ्ऩिऩ्ऱु पोऱ्‌ऱिचैप्पार्.

[ 210 ]


Go to top
पुटैमालै मतिक्कण्णिप्
पुरिचटैयार् पॊऱ्‌कऴऱ्‌कीऴ्
अटैमालैच् चीलमुटै
अप्पूति अटिकळ्तमै
नटैमाणच् चिऱप्पित्तु
नऩ्मैपुरि तीन्तमिऴिऩ्
तॊटैमालैत् तिरुप्पतिकच्
चॊल्मालै पाटिऩार्.

[ 211 ]


ऎऴुम्पणियुम् इळम्पिऱैयुम्
अणिन्तवरै ऎम्मरुङ्कुन्
तॊऴुम्पणिमेऱ्‌ कॊण्टरुळित्
तिरुच्चोऱ्‌ऱुत् तुऱैमुतलात्
तऴुम्पुऱुकेण् मैयिल्नण्णित्
ताऩङ्कळ् पलपाटिच्
चॆऴुम्पऴऩत् तिऱैकोयिल्
तिरुत्तॊण्टु चॆय्तिरुन्तार्.

[ 212 ]


चालनाळ् अङ्कमर्न्तु
तन्तलैमेल् ताळ्वैत्त
आलमार् मणिमिटऱ्‌ऱार्
अणिमलर्च्चे वटिनिऩैन्तु
चेलुलाम् पुऩऱ्‌पॊऩ्ऩित्
तॆऩ्करैये ऱिच्चॆऩ्ऱु
कोलनीळ् मणिमाटत्
तिरुनल्लूर् कुऱुकिऩार्.

[ 213 ]


अङ्कणैन्तु तम्पॆरुमाऩ्
अटिवणङ्कि आरातु
पॊङ्कियअऩ् पॊटुतिळैत्तुप्
पोऱ्‌ऱिचैत्तुप् पणिचॆयुनाळ्
तङ्कुपॆरुङ् कातलिऩाल्
तामरैमेल् विरिञ्चऩॊटु
चॆङ्कण्माल् अऱिवरियार्
तिरुवारूर् तॊऴनिऩैन्तार्.

[ 214 ]


नल्लूरिल् नम्पररुळ्
पॆऱ्‌ऱुप्पोय्प् पऴैयाऱै
पल्लूर्वॆण् तलैक्करत्तार्
पयिलुमिटम् पलपणिन्तु
चॊल्लूर्वण् टमिऴ्पाटि
वलञ्चुऴियैत् तॊऴुतेत्ति
अल्लूर्वॆण् पिऱैयणिन्तार्
तिरुक्कुटमूक् कणैन्तिऱैञ्चि.

[ 215 ]


Go to top
नालूर्तॆऩ् तिरुच्चेऱै
कुटवायिल् नऱैयूर्चेर्
पालूरुम् इऩ्मॊऴियाळ्
पाकऩार् कऴल्परवि
मेलूर्ति विटैक्कॊटियार्
मेवुमिटम् पलपाटिच्
चेलूर्तण् पणैचूऴ्न्त
तॆऩ्तिरुवाञ् चियम्अणैन्तार्.

[ 216 ]


पॆरुवाच मलर्च्चोलैप्
पॆरुवेळूर् पणिन्तेत्ति
मुरुकारुम् मलर्क्कॊऩ्ऱै
मुतल्वऩार् पतिपिऱवुम्
तिरुवारुम् विळमरुटऩ्
चॆऩ्ऱिऱैञ्चि वाकीचर्
मरुवारूर् ऎरित्तवर्तन्
तिरुवारूर् वन्तटैन्तार्.

[ 217 ]


आण्टअर चॆऴुन्तरुळ
आरूरिल् अऩ्पर्कळ्ताम्
नीण्टचटै मुटियार्पाल्
निऱैन्तअरुळ् पॆऱ्‌ऱुटैयार्
काण्टकुमा ळिकैमाटङ्
कविऩ्चिऱन्तोङ् किटऎङ्कुञ्
चेण्तिकऴ्वी तिकळ्पॊलियत्
तिरुमलिमङ् कलञ्चॆय्तार्.

[ 218 ]


वल्अमण् कुण्टर्तम् मायै
कटन्तु मऱिकटलिल्
कल्ले मितप्पाकप् पोन्तवर्
वन्तार् ऎऩुङ्कळिप्पाल्
ऎल्लैयिल् तॊण्टर् ऎयिऱ्‌पुऱञ्
चॆऩ्ऱॆतिर् कॊण्टपोतु
चॊल्लिऩ् अरचर् वणङ्कित्
तॊऴुतुरै चॆय्तणैवार्.

[ 219 ]


पऱ्‌ऱॊऩ् ऱिलावरुम् पातकर्
आकुम् अमणर्तम्पाल्
उऱ्‌ऱ पिणियॊऴिन् तुय्यप्पोन्
तेऩ्पॆऱ लावतॊऩ्ऱे
पुऱ्‌ऱिटङ् कॊण्टाऩ्तऩ् तॊण्टर्क्कुत्
तॊण्टराम् पुण्णियमॆऩ्
ऱऱ्‌ऱ उणर्वॊटुम् आरूर्त्
तिरुवीति उळ्ळणैन्तार्.

[ 220 ]


Go to top
चूऴुन् तिरुत्तॊण्टर् तम्मुटऩ्
तोरण वायिल्नण्णि
वाऴि तिरुनॆटुन् तेवा
चिरियऩ्मुऩ् वन्तिऱैञ्चि
आऴि वरैत्तिरु माळिकै
वायिल् अवैपुकुन्तु
नीळ्चुटर् मामणिप् पुऱ्‌ऱुकन्
तारैनेर् कण्टुकॊण्टार्.

[ 221 ]


कण्टु तॊऴुतु विऴुन्तु
करचर णातिअङ्कङ्
कॊण्ट पुळकङ्क ळाक
ऎऴुन्तऩ्पु कूरक्कण्कळ्
तण्टुळि मारि पॊऴियत्
तिरुमूलट् टाऩर्तम्मैप्
पुण्टरि कक्कऴल् पोऱ्‌ऱित्
तिरुत्ताण् टकम्पुऩैन्तु.

[ 222 ]


काण्ट लेकरुत् ताय्निऩैन्
तॆऩ्ऩुङ् कलैप्पतिकम्
तूण्टा विळक्कऩ्ऩ चोतिमुऩ्
निऩ्ऱु तुतित्तुरुकि
ईण्टु मणिक्कोयिल् चूऴ
वलञ्चॆय् तिऱैञ्चियऩ्पु
पूण्ट मऩत्तॊटु नीळ्तिरु
वायिऱ्‌ पुऱत्तणैन्तार्.

[ 223 ]


चॆय्यमा मणियॊळिचूऴ् तिरुमुऩ्ऱिऩ्
मुऩ्तेवा चिरियऩ् चार्न्तु
कॊय्युलाम् मलर्च्चोलैक् कुयिल्कूव
मयिलालुम् आरू रारैक्
कैयिऩाल् तॊऴातॊऴिन्तु कऩियिरुक्कक्
काय्कवर्न्त कळ्व ऩेऩ्ऎऩ्
ऱॆय्तरिय कैयऱवान् तिरुप्पतिकम्
अरुळ्चॆय्तङ् किरुन्तार् अऩ्ऱे.

[ 224 ]


मार्पारप् पॊऴिकण्णीर् मऴैवारुन्
तिरुवटिवुम् मतुर वाक्किल्
चेर्वाकुन् तिरुवायिल् तीन्तमिऴिऩ्
मालैकळुञ् चॆम्पॊऱ्‌ ऱाळे
चार्वाऩ तिरुमऩमुम् उऴवारत्
तऩिप्पटैयुम् तामुम् आकिप्
पार्वाऴत् तिरुवीतिप् पणिचॆय्तु
पणिन्तेत्तिप् परविच् चॆल्वार्.

[ 225 ]


Go to top
नीटुपुकऴ्त् तिरुवारूर् निलवुमणिप्
पुऱ्‌ऱिटङ्कॊळ् निरुत्तर् तम्मैक्
कूटियअऩ् पॊटुकालङ् कळिल्अणैन्तु
कुम्पिट्टुक् कोतिल् वाय्मैप्
पाटिळम्पू तत्तिऩाऩ् ऎऩुम्पतिकम्
मुतलाऩ पलवुम् पाटि
नाटियआर् वम्पॆरुक नैन्तुमऩङ्
करैन्तुरुकि नयन्तु चॆल्वार्.

[ 226 ]


नाऩ्मऱैनूऱ्‌ पॆरुवाय्मै नमिनन्ति
अटिकळ्तिरुत् तॊण्टिऩ् नऩ्मैप्
पाऩ्मैनिलै याल्अवरैप् परमर्तिरु
विरुत्तत्तुळ् वैत्तुप् पाटित्
तेऩ्मरुवुङ् कॊऩ्ऱैयार् तिरुवारूर्
अरऩॆऱियिल् तिकऴुन् तऩ्मै
आऩतिऱ मुम्पोऱ्‌ऱि अणिवीतिप्
पणिचॆय्तङ् कमरुम् नाळिल्.

[ 227 ]


नीरारुञ् चटैमुटियार् निलवुतिरु
वलिवलमुम् निऩैन्तु चॆऩ्ऱु
वारारु मुलैमङ्कै उमैपङ्कर्
कऴल्पणिन्तु मकिऴ्न्तु पाटिक्
कारारुङ् कऱैक्कण्टर् कीऴ्वेळूर्
कऩ्ऱाप्पूर् कलन्तु पाटि
आरात कातलिऩाल् तिरुवारूर्
तऩिल्मीण्टुम् अणैन्तार् अऩ्ऱे.

[ 228 ]


मेवुतिरु वातिरैनाळ् वीतिविटङ्
कप्पॆरुमाळ् पवऩि तऩ्ऩिल्
तेवरुटऩ् मुऩिवर्कळ्मुऩ् चेविक्कुम्
अटियार्क ळुटऩ्चे वित्तु
मूवुलकुङ् कळिकूर वरुम्पॆरुमै
मुऱैमैयॆलाङ् कण्टु पोऱ्‌ऱि
नाविऩुक्कुत् तऩियरचर् नयक्कुनाळ्
नम्पर्तिरु अरुळि ऩाले.

[ 229 ]


तिरुप्पुकलूर् अमर्न्तरुळुञ् चिवपॆरुमाऩ्
चेवटिकळ् कुम्पिट् टेत्तुम्
विरुप्पुटैय उळ्ळत्तु मेवियॆऴुङ्
कातल्पुरि वेट्कै कूर
ऒरुप्पटुवार् तिरुवारूर् ऒरुवाऱु
तॊऴुतकऩ्ऱङ् कुळ्ळम् वैत्तुप्
पॊरुप्परैयऩ् मटप्पावै इटप्पाकर्
पतिपिऱवुम् पणिन्तु पोन्तार्.

[ 230 ]


Go to top
अन्नाळिल् आळुटैय पिळ्ळैयार्
तिरुप्पुकलि अतऩ्कण् निऩ्ऱुम्
पऩ्ऩाकप् पूणणिवार् पयिऩ्ऱतिरुप्
पतिपलवुम् पणिन्तु चॆल्वार्
पुऩ्ऩाक मणङ्कमऴुम् पूम्पुकलूर्
वन्तिऱैञ्चिप् पॊरुविल् चीर्त्ति
मिऩ्ऩारुम् पुरिमुन्नूल् मुरुकऩार्
तिरुमटत्तिल् मेवुङ् कालै.

[ 231 ]


आण्टअर चॆऴुन्तरुळि अणियारूर्
मणिप्पुऱ्‌ऱिल् अमर्न्तु वाऴुम्
नीण्टचुटर् मामणियैक् कुम्पिट्टु
नीटुतिरुप् पुकलूर् नोक्कि
मीण्टरुळि ऩारॆऩ्ऱु केट्टरुळि
ऎतिर्कॊळ्ळुम् विरुप्पि ऩोटुम्
ईण्टुपॆरुन् तॊण्टर्कुऴाम् पुटैचूऴ
वॆऴुन्तरुळि ऎतिरे चॆऩ्ऱार्.

[ 232 ]


करण्टमलि तटम्पॊय्कैक् काऴियर्कोऩ्
ऎतिरणैयुङ् कातल् केट्टु
वरऩ्ऱुमणिप् पुऩऱ्‌पुकलूर् नोक्किवरुम्
वाकीचर् मकिऴ्न्तु वन्तार्
तिरण्टुवरुन् तिरुनीऱ्‌ऱुत् तॊण्टर्कुऴाम्
इरुतिऱमुञ् चेर्न्त पोतिल्
इरण्टुनिल विऩ्कटल्कळ् ऒऩ्ऱाकि
अणैन्तऩपोल् इचैन्त अऩ्ऱे.

[ 233 ]


तिरुनावुक् करचरॆतिर् चॆऩ्ऱिऱैञ्चत्
चिरपुरत्तुत् तॆय्व वाय्मैप्
पॆरुञाऩ चम्पन्तप् पिळ्ळैयार्
ऎतिर्वणङ्कि अप्प रेनीर्
वरुनाळिल् तिरुवारूर् निकऴ्पॆरुमै
वकुत्तुरैप्पीर् ऎऩ्ऱु कूऱ
अरुनामत् तञ्चॆऴुत्तुम् पयिल्वाय्मै
अवरु मॆतिर् अरुळिच् चॆय्वार्.

[ 234 ]


चित्तम् निलावुन् तॆऩ्तिरु
वारूर् नकराळुम्
मैत्तऴै कण्टर् आतिरै
नाळिऩ् मकिऴ्चॆल्वम्
इत्तकै मैत्तॆऩ् ऱॆऩ्मॊऴि
केऩॆऩ् ऱुरैचॆय्तार्
मुत्तु विताऩ मणिप्पॊऱ्‌
कवरि मॊऴिमालै.

[ 235 ]


Go to top
अम्मॊऴि मालैच् चॆन्तमिऴ्
केळा अणिचण्पै
मैम्मलि कण्टत् तण्टर्
पिराऩार् मकऩारुम्
कॊय्म्मलर् वावित् तॆऩ्तिरु
वारूर् कुम्पिट्टे
उम्मुटऩ् वन्तिङ् कुटऩ्अमर्
वेऩ्ऎऩ् ऱुरैचॆय्तार्.

[ 236 ]


मामतिल् आरूर् मऩ्ऩरै
अङ्कु वणङ्कच्चॆन्
तामरै योटैच् चण्पैयर्
नातऩ् ताऩ्एक
नामरु चॊल्लिऩ् नातरुम्
आर्वत् तॊटुपुक्कार्
पूमलर् वाचत् तण्पणै
चूऴुम् पुकलूरिल्.

[ 237 ]


अत्तिरु मूतूर् मेविय
नावुक् करचुन्तम्
चित्तम् निऱैन्ते अऩ्पु
तॆविट्टुन् तॆळिवॆळ्ळम्
मॊय्त्तिऴि तारैक् कण्पॊऴि
नीर्मॆय्म् मुऴुतारप्
पैत्तलै नाकप् पूण्अणि
वारैप् पणिवुऱ्‌ऱार्.

[ 238 ]


तेवर् पिराऩैत् तॆऩ्पुक
लूर्मऩ् ऩियतेऩैप्
पावियल् मालैच् चॆन्तमिऴ्
पाटिप् परिवोटुम्
मेविय कालन् तोऱुम्
विरुप्पिऱ्‌ कुम्पिट्टे
ओवुतल् ओवु तिरुप्पणि
चॆय्तङ् कुऱैकिऩ्ऱार्.


[ 239 ]


चीर्तरु चॆङ्काट् टङ्कुटि
नीटुन् तिरुनळ्ळा
ऱार्तरु चोलै चूऴ्तरु
चान्तै अयवन्ति
वार्तिकऴ् मॆऩ्मुलै याळॊरु
पाकऩ् तिरुमरुकल्
एर्तरुम् अऩ्पाल् चॆऩ्ऱु
वणङ्कि इऩ्पुऱ्‌ऱार्.


[ 240 ]


Go to top
अप्पटिच् चिऩ्ऩाळ् चॆऩ्ऱपिऩ्
आरूर् नकराळुम्
तुप्पुऱऴ् वेणिक् कण्णुत
लारैत् तॊऴुतिप्पाल्
मॆय्प्पॊरुळ् ञाऩम् पॆऱ्‌ऱवर्
वेणु पुरत्तॆङ्कळ्
पॊऱ्‌पुरि मुन्नूल् मार्परुम्
वन्तार् पुकलूरिल्.

[ 241 ]


पिळ्ळैयार् ऎऴुन्तरुळप्
पॆरुविरुप्पाल् वाकीचर्
उळ्ळम्मकिऴ्न् तॆतिर्कॊण्टङ्
कुटऩुऱैयु नाळिऩ्कण्
वळ्ळलार् चिऱुत्तॊण्टर्
मऱ्‌ऱवर्पाल् ऎऴुन्तरुळ
ऎळ्ळरुञ्चीर् नीलनक्कर्
तामुम्ऎऴुन् तरुळिऩार्.

[ 242 ]


आङ्कणैयुम् अवर्कळुटऩ्
अप्पतियिल् अन्तणराम्
ओङ्कुपुकऴ् मुरुकऩार्
तिरुमटत्तिल् उटऩाकप्
पाङ्किल्वरुम् चीरटियार्
पलरुमुटऩ् पयिल्केण्मै
नीङ्करिय तिरुत्तॊण्टिऩ्
निलैयुणर्न्तु निकऴ्किऩ्ऱार्.

[ 243 ]


तिरुप्पतिकच् चॆऴुन्तमिऴिऩ्
तिऱम्पोऱ्‌ऱि मकिऴ्वुऱ्‌ऱुप्
पॊरुप्परैयऩ् मटप्पावै
इटप्पाकर् पॊऱ्‌ऱाळिल्
विरुप्पुटैय तिरुत्तॊण्टर्
पॆरुमैयिऩै विरित्तुरैत्तङ्
कॊरुप्पटुचिन् तैयिऩार्कळ्
उटऩुऱैविऩ् पयऩ्पॆऱ्‌ऱार्.


[ 244 ]


अन्नाळिल् तमक्केऱ्‌ऱ
तिरुत्तॊण्टिऩ् नॆऱियाऱ्‌ऱ
मिऩ्ऩार्चॆञ् चटैअण्णल्
मेवुपति ऎऩैप्पलवुम्
मुऩ्ऩाकच् चॆऩ्ऱेत्ति
मुतल्वऩ्ताळ् तॊऴुवतऱ्‌कुप्
पॊऩ्ऩारुम् मणिमाटप्
पूम्पुकलूर् तॊऴुतकऩ्ऱार्.

[ 245 ]


Go to top
तिरुनील नक्कटिकळ्
चिऱुत्तॊण्टर् मुरुकऩार्
पॆरुनीर्मै अटियार्कळ्
पिऱरुम्विटै कॊण्टेक
ऒरुनीर्मै मऩत्तुटैय
पिळ्ळैया रुटऩ्अरचुम्
वरुनीर्चॆञ् चटैक्करन्तार्
तिरुअम्पर् वणङ्किऩार्.

[ 246 ]


चॆङ्कुमुत मलर्वावित्
तिरुक्कटवूर् अणैन्तरुळिप्
पॊङ्कियवॆङ् कूऱ्‌ऱटर्त्त
पॊऩ्ऩटिकळ् तॊऴुतेत्तिक्
कुङ्कुलियक् कलयऩार्
तिरुमटत्तिल् कुऱैवऱुप्प
अङ्कवर्पाल् चिवऩटिया
रुटऩ्अमुतु चॆय्तार्कळ्.

[ 247 ]


चीर्मऩ्ऩुन् तिरुक्कटवूर्त्
तिरुमया ऩमुम्वणङ्कि
एर्मऩ्ऩुम् इऩ्ऩिचैप्पाप्
पलपाटि इऩितमर्न्तु
कार्मऩ्ऩुङ् कऱैक्कण्टर्
कऴलिणैकळ् तॊऴुतकऩ्ऱु
तेर्मऩ्ऩुम् मणिवीतित्
तिरुवाक्कूर् चॆऩ्ऱणैन्तार्.


[ 248 ]


चार्न्तार्तम् पुकलिटत्तैत्
ताऩ्तोऩ्ऱि माटत्तुक्
कूर्न्तार्वम् उऱप्पणिन्तु
कोतिल्तमिऴ्त् तॊटैपुऩैन्तु
वार्न्ताटुञ् चटैयार्तम्
पतिपलवुम् वणङ्कियुटऩ्
चेर्न्तार्कळ् तम्पॆरुमाऩ्
तिरुवीऴि मिऴलैयिऩै.

[ 249 ]


वीऴि मिऴलै वन्तणैय
मेवु नावुक् करचिऩैयुम्
काऴि ञाऩप् पिळ्ळैयैयुम्
कलन्त उळ्ळक् कातलिऩाल्
आऴि वलवऩ् अऱियात
अटियार् अटियार् अवर्कळुटऩ्
वाऴि मऱैयोर् ऎतिर्कॊण्टु
वणङ्क वणङ्कि उळ्पुक्कार्.

[ 250 ]


Go to top
माट वीति अलङ्करित्तु
मऱैयोर् वायिऩ् मणिविळक्कु
नीटु कतलि तऴैप्पूकम्
निरैत्तु निऱैपॊऱ्‌ कुटमॆटुत्तुप्
पीटु पॆरुकुम् वाकीचर्
पिळ्ळै यारुम् तॊण्टर्कळुम्
कूट मकिऴ्न्तु विण्णिऴिन्त
कोयिल् वायिल् चॆऩ्ऱणैन्तार्.

[ 251 ]


चॆऩ्ऱुळ् पुकुन्तु तिरुवीऴि
मिऴलै अमर्न्त चॆङ्कऩकक्
कुऩ्ऱ विल्लि यार्मकिऴ्न्त
कोयिल् वलमा वन्तुतिरु
मुऩ्ऱिल् वणङ्कि मुऩ्ऩॆय्ति
मुक्कट् चॆक्कर्च् चटैमवुलि
वॆऩ्ऱि विटैयार् चेवटिक्कीऴ्
विऴुन्तार् ऎऴुन्तार् विम्मिऩार्.

[ 252 ]


कैकळ् कुवित्तुक् कऴल्पोऱ्‌ऱिक्
कलन्त अऩ्पु करैन्तुरुक
मॆय्यिल् वऴियुङ् कण्णरुवि
विरवप् परवुञ् चॊल्मालै
चॆय्य चटैयार् तमैच्चेरार्
तीङ्कु नॆऱिचेर् किऩ्ऱार्ऎऩ्
ऱुय्यु नॆऱित्ताण् टकम्मॊऴिन्तङ्
कॊऴियाक् कातल् चिऱन्तोङ्क.

[ 253 ]


मुऩ्ऩाळ् अयऩुन् तिरुमालुम्
मुटियुम् मुतलुम् काणात
पॊऩ्ऩार् मेऩि मणिवॆऱ्‌पैप्
पूनीर् मिऴलै यिऩिल्पोऱ्‌ऱिप्
पऩ्ऩाळ् पिरिया निलैमैयिऩाल्
पयिलक् कुम्पिट् टिरुप्पाराय्
अन्नाळ् मऱैयोर् तिरुप्पतियिल्
इरुन्तार् मॆय्म्मै अरुन्तवर्कळ्.

[ 254 ]


चीरिऩ् विळङ्कुन् तिरुत्तॊण्टर्
इरुन्तु चिलनाळ् चॆऩ्ऱतऱ्‌पिऩ्
मारि चुरुङ्कि वळम्पॊऩ्ऩि
नतियुम् परुवम् माऱुतलुम्
नीरिऩ् इयऩ्ऱ उणवरुकि
निलवुम् पलमऩ् ऩुयिर्कळॆलाम्
पारिऩ् मलिन्त इलम्पाट्टिल्
पटर्कूर् वऱुमै परन्तताल्.

[ 255 ]


Go to top
वैयम् ऎङ्कुम् वऱ्‌कटमाय्च्
चॆल्ल उलकोर् वरुत्तमुऱ
नैयुम् नाळिल् पिळ्ळैयार्
तमक्कुम् नावुक् करचरुक्कुम्
कैयिल् माऩुम् मऴुवुमुटऩ्
काणक् कऩविल् ऎऴुन्तरुळिच्
चॆय्य चटैयार् तिरुवीऴि
मिऴलै उटैयार् अरुळ्चॆय्वार्.

[ 256 ]


काल निलैमै याल्उङ्कळ्
करुत्तिल् वाट्ट मुऱीर्ऎऩिऩुम्
एल उम्मै वऴिपटुवार्क्
कळिक्क अळिक्किऩ् ऱोम्ऎऩ्ऱु
कोलङ् काण ऎऴुन्तरुळिक्
कुलवुम् पॆरुमै इरुवर्क्कुम्
ञालम् अऱियप् पटिक्काचु
वैत्तार् मिऴलै नायकऩार्.

[ 257 ]


विण्णिऩ् ऱिऴिन्त विमाऩत्तिऩ्
किऴक्कुम् मेऱ्‌कुम् पीटत्तिल्
अण्णल् पुकलि आण्टकैयार्
तमक्कुम् आण्ट अरचिऩुक्कुम्
नण्णुम् नाळ्कळ् तॊऱुङ्काचु
पटिवैत् तरुळ नाऩिलत्तिल्
ऎण्णिल् अटिया रुटऩ्अमुतु
चॆय्तङ् किरुन्तार् इरुवर्कळुम्.

[ 258 ]


अल्लार् कण्टत् तण्टर्पिराऩ्
अरुळाल् पॆऱ्‌ऱ पटिक्काचु
पल्ला ऱियऩ्ऱ वळम्पॆरुकप्
परमऩ् अटिया राऩार्कळ्
ऎल्लाम् ऎय्ति उण्कवॆऩ
इरण्टु पॊऴुतुम् पऱैनिकऴ्त्तिच्
चॊल्लाल् चाऱ्‌ऱिच् चोऱिट्टार्
तुयर्कूर् वऱुमै तॊलैत्तिट्टार्.

[ 259 ]


ईचर् मिऴलै इऱैयवर्पाल्
इमैयप् पावै तिरुमुलैप्पाल्
तेचम् उय्य उण्टवर्ताम्
तिरुमा मकऩार् आतलिऩाल्
काचु वाचि युटऩ्पॆऱ्‌ऱार्
कैत्तॊण् टाकुम् अटिमैयिऩाल्
वाचि यिल्लाक् काचुपटि
पॆऱ्‌ऱु वन्तार् वाकीचर्.

[ 260 ]


Go to top
आऱु चटैमेल् अणिन्तरुळुम्
अण्णल् वैत्त पटिक्काचाल्
ईऱि लात पॊरुळुटैय
इरुव रुटैय तिरुमटङ्कळ्
चोऱु नाळुन् तॊण्टर्मकिऴ्न्
तुण्ण उण्णत् तॊलैयाते
एऱु पॆरुमै पुविपोऱ्‌ऱ
इऩ्पुऱ्‌ ऱिरुक्कुम् अन्नाळिल्.

[ 261 ]


कालन् तवऱु तीर्न्तॆङ्कुम्
कलिवाऩ् पॊऴिन्तु पुऩल्कलन्तु
ञालम् ऎल्लाम् कुळिर्तूङ्कि
उणवु पॆरुकि नलञ्चिऱप्प
मूल अऩ्पर् इरुवर्कळुम्
मॊऴिमा लैकळुम् पलचात्ति
नील कण्टर् उऱैपतिकळ्
पिऱवुम् वणङ्क निऩैवुऱ्‌ऱार्.

[ 262 ]


वाय्न्त मिऴलै मामणियै
वणङ्किप् पिरिया विटैकॊण्टु
पून्तण् पुऩल्चूऴ् वाञ्चियत्तैप्
पोऱ्‌ऱिप् पुऩितर् वाऴ्पतिकळ्
एय्न्त अऩ्पि ऩालिऱैञ्चि
इचैवण् टमिऴ्कळ् पुऩैन्तुपोय्च्
चेर्न्तार् चॆल्वत् तिरुमऱैक्का
टॆल्लै इल्लाच् चीर्त्तियिऩार्.

[ 263 ]


मऩ्ऱल् विरवु मलर्प्पुऩ्ऩै
मणञ्चूऴ् चोलै उप्पळत्तिऩ्
मुऩ्ऱिल् तोऱुञ् चिऱुमटवार्
मुत्तङ् कॊऴिक्कुम् मऱैक्काट्टुक्
कुऩ्ऱ विल्लि यार्मकिऴ्न्त
कोयिल् पुकुन्तु वलङ्कॊण्टु
चॆऩ्ऱु चेर्न्तार् तॆऩ्पुकलिक्
कोवुम् अरचुन् तिरुमुऩ्पु.

[ 264 ]


परवै ओतक् कऴिक्काऩऱ्‌
पाङ्कु नॆरुङ्कुम् अप्पतियिल्
अरवच् चटैअन् तणऩारै
अकिल मऱैकळ् अर्च्चऩैचॆय्
तुरवक् कतवन् तिरुक्काप्पुच्
चॆय्त अन्नाळ् मुतल्इन्नाळ्
वरैयुम् अटैत्ते निऱ्‌किऩ्ऱ
मणिनीळ् वायिल् वणङ्कुवार्.

[ 265 ]


Go to top
तॊल्लै वेतन् तिरुक्काप्पुच्
चॆय्त वायिल् तॊटर्वकऱ्‌ऱ
वल्ल अऩ्पर् अणैयामै
मरुङ्कोर् वायिल् वऴियॆय्ति
अल्लल् तीर्प्पार् तमैयरुच्चिप्
पार्कळ् तॊऴुवा राम्पटिकण्
टॆल्लै यिल्लाप् पॆरुम्पुकऴार्
इतऩै अङ्कुक् केट्टऱिन्तार्.

[ 266 ]


आङ्कप् परिचै अऱिन्तरुळि
आऴित् तोणि पुरत्तरचर्
ओङ्कु वेतम् अरुच्चऩैचॆय्
उम्पर् पिराऩै उळ्पुक्कुत्
तेङ्का तिरुवोम् नेर्इऱैञ्चत्
तिरुमुऩ् कतवन् तिरुक्काप्पु
नीङ्कप् पाटुम् अप्परॆऩ
नीटुन् तिरुना वुक्करचर्.

[ 267 ]


उण्णीर् मैयिऩाल् पिळ्ळैयार्
उरैचॆय् तरुळ अतऩाले
पण्णि ऩेरु मॊऴियाळ्ऎऩ्
ऱॆटुत्तुप् पाटप् पयऩ्तुय्प्पाऩ्
तॆण्णीर् अणिन्तार् तिरुक्काप्पु
नीक्कत् ताऴ्क्कत् तिरुक्कटैक्काप्
पॆण्णीर् इरक्कम् ऒऩ्ऱिल्लीर्
ऎऩ्ऱु पाटि इऱैञ्चुतलुम्.

[ 268 ]


वेत वऩत्तिऩ् मॆय्प्पॊरुळिऩ्
अरुळाल् विळङ्कु मणिक्कतवङ्
कातल् अऩ्पर् मुऩ्पुतिरुक्
काप्पु नीङ्कक् कलैमॊऴिक्कु
नातर् ञाऩ मुऩिवरुटऩ्
तॊऴुतु विऴुन्तार् ञालत्तुळ्
ओत ऒलियिऩ् मिक्कॆऴुन्त
तुम्पर् आर्प्पुम् मऱैयॊलियुम्.

[ 269 ]


अऩ्पर् ईट्टङ् कळिचिऱप्प
आण्ट अरचुम् चिवक्कऩ्ऱुम्
इऩ्प वॆळ्ळत् तिटैमूऴ्कि
ऎऴुन्तुळ् पुकुन्तु तम्पॆरुमाऩ्
मुऩ्पु पणिन्तु पोऱ्‌ऱिचैत्तुप्
परवि मॊऴिमा लैकळ्पाटि
ऎऩ्पु करैय उळ्ळुरुकि
इऱैञ्चि अरितिऱ्‌ पुऱत्तणैन्तार्.

[ 270 ]


Go to top
पुऱम्पु निऩ्ऱ वाकीचर्
पुऩितर् अरुळाल् इक्कतवन्
तिऱन्तुम् अटैत्तुञ् चॆल्लुनॆऱि
तिरुन्त मलैयाळ् तिरुमुलैयिऱ्‌
कऱन्त ञाऩङ् कुऴैत्तमुतु
चॆय्त पुकलिक् कवुणियरै
निऱैन्त कतवम् अटैक्कुम्वकै
नीरुम् पाटि अरुळुमॆऩ.

[ 271 ]


चण्पै आळुन् तमिऴ्विरकर्
तामुम् तिरुना वुक्करचर्
पण्पिऩ् मॊऴिन्त उरैकॊण्टु
पतिकम् पाटुम् अव्वळविल्
कण्पॊऱ्‌ पमैन्त नुतऱ्‌काळ
कण्टर् अरुळाल् कटितुटऩे
तिण्पॊऱ्‌ कतवन् तिरुक्काप्पुच्
चॆय्त तॆटुत्त तिरुप्पाट्टिल्.


[ 272 ]


अतुकण् टुटैय पिळ्ळैयार्
तामुम् आण्ट अरचुम्मकिऴ्न्
तितुनम् पॆरुमाऩ् अरुळ्चॆय्यप्
पॆऱ्‌ऱोम् ऎऩ्ऱङ् किऱैञ्चियपिऩ्
पतिकम् निरम्पप् पिळ्ळैयार्
पाटित् तॊऴुतु पणिवुऱ्‌ऱार्
ऎतिर्पॊऱ्‌ ऱिरुवा यिलिऩ्वऴक्कम्
ऎऩ्ऱुम् निकऴ्च्चि ऎय्तियताल्.

[ 273 ]


अङ्कु निकऴ्न्त अच्चॆयल्कण्
टटियार् ऎल्लाम् अतिचयित्तुप्
पॊङ्कु पुळकम् ऎय्तिटमॆय्
पॊऴियुङ् कण्णीर् पाय्न्तिऴिय
ऎङ्कुम् निकरॊऩ् ऱिल्लात
इरुवर् पातम् इऱैञ्चिऩार्
नङ्कळ् पुकलिप् पॆरुन्तकैयुम्
अरचुम् मटत्तिल् नण्णियपिऩ्.


[ 274 ]


अरितिल् तिऱक्कत् ताम्पाट
अटैक्क अवर्पा टियऎळिमै
करुति नम्पर् तिरुवुळ्ळम्
अऱिया तयर्न्तेऩ् ऎऩक्कवऩ्ऱु
पॆरितुम् अञ्चित् तिरुमटत्तिल्
ऒरुपाल् अणैन्तु पेऴ्कणित्तु
मरुवुम् उणर्विल् तुयिल्कॊण्टार्
वाय्मै तिऱम्पा वाकीचर्.

[ 275 ]


Go to top
मऩ्ऩुञ् चॆल्व मऱैक्काट्टु
मणियिऩ् पातम् मऩत्तिऩ्कण्
उऩ्ऩित् तुयिलुम् पॊऴुतिऩ्कण्
उमैयोर् पाकम् उटैयवर्ताम्
पॊऩ्ऩिऩ् मेऩि वॆण्णीऱु
पुऩैन्त कोलप् पॊलिविऩॊटुन्
तुऩ्ऩि अवर्क्कु वाय्मूरिल्
इरुप्पोन् तॊटर वावॆऩ्ऱार्.

[ 276 ]


पोतम् निकऴ वाऎऩ्ऱु
पोऩार् ऎऩ्कॊल् ऎऩप्पाटि
ईतॆम् पॆरुमाऩ् अरुळाकिल्
याऩुम् पोवेऩ् ऎऩ्ऱॆऴुन्तु
वेत वऩत्तैप् पुऱकिट्टु
विरैन्तु पोक अवर्मुऩ्ऩे
आति मूर्त्ति मुऩ्काट्टुम्
अव्वे टत्ताल् ऎऴुन्तरुळ.

[ 277 ]


चीरार् पतियि ऩिऩ्ऱॆऴुन्तु
चॆल्लुन् तिरुना वुक्करचर्
आरा अऩ्पिल् आरमुतम्
उण्ण ऎय्ता वाऱेपोल्
नीरार् चटैयार् ऎऴुन्तरुळ
नॆटितु पिऩ्पु चॆल्लुमवर्
पेरा ळरैमुऩ् तॊटर्न्तणैयप्
पॆऱुवार् ऎय्तप् पॆऱ्‌ऱिलराल्.

[ 278 ]


अऩ्ऩ वण्णम् ऎऴुन्तरुळि
अणित्ते काट्चि कॊटुप्पार्पोल्
पॊऩ्ऩिऩ् कोयिल् ऒऩ्ऱॆतिरे
काट्टि अतऩुट् पुक्करुळत्
तुऩ्ऩुन् तॊण्टर् अम्मरुङ्कु
विरैन्तु तॊटरप् पोन्तपटि
मऩ्ऩुम् पुकलि वळ्ळलार्
तामुङ् केट्टु वन्तणैन्तार्.


[ 279 ]


अऴैत्तुक् कॊटुपोन् तणियार्पोल्
काट्टि मऱैन्तार् ऎऩअयर्न्तु
पिऴैत्तुच् चॆव्वि अऱियाते
तिऱप्पित् तेऩुक् केयल्लाल्
उऴैत्ता मॊळित्ताल् कतवन्तॊण्
टुऱैक्कप् पाटि अटैप्पित्त
तऴैत्त मॊऴियार् उप्पालार्
तामिङ् कॆप्पाल् मऱैवतॆऩ.

[ 280 ]


Go to top
माट नीटु तिरुप्पुकलि
मऩ्ऩर् अवर्क्कु मालयऩुम्
नेटि इऩ्ऩङ् काणातार्
नेरे काट्चि कॊटुत्तरुळ
आटल् कण्टु पणिन्तेत्ति
अरचुङ् काणक् काट्टुतलुम्
पाट अटियार् ऎऩ्ऱॆटुत्तुप्
परमर् तम्मैप् पाटिऩार्.


[ 281 ]


पाटुन् तमिऴ्मा लैकळ्कॊण्टु
परमर् तामुम् ऎऴुन्तरुळ
नीटुन् तिरुवाय् मूरटैन्तु
निलवुङ् कोयिल् वलञ्चॆय्तु
चूटुम् पिऱैयार् पॆरुन्तॊण्टर्
तॊऴुतु पोऱ्‌ऱित् तुतिचॆय्तु
नाटुङ् कातल् वळर्न्तोङ्क
नयन्तन् नकरिल् उटऩुऱैन्तार्.

[ 282 ]


आण्ट अरचुम् पिळ्ळैयार्
उटऩे अङ्कण् इऩितमर्न्तु
पूण्ट कातल् पॊङ्कियॆऴ
वाय्मूर् अटिकळ् अटिपोऱ्‌ऱि
मूण्ट अऩ्पिऩ् मॊऴिमालै
चात्ति ञाऩ मुऩिवरॊटु
मीण्टु वन्तु तिरुमऱैक्काट्
टॆय्ति विमलर् ताळ्पणिन्तार्.

[ 283 ]


आति मुतल्वर् तमैप्पणिन्तङ्
काऩ पणिचॆय् तमरुनाळ्
चीत मतिवॆण् कुटैवळवर्
मकळार् तॆऩ्ऩऩ् तेवियार्
कोतिल् कुणत्तुप् पाण्टिमा
तेवि यार्मुऩ् कुलच्चिऱैयार्
पोत विट्टार् चिलर्वन्तार्
पुकलि वेन्तर् तमैक्काण.

[ 284 ]


वन्तु चिवऩार् तिरुमऱैक्का
टॆय्ति मऩ्ऩु वेणुपुरि
अन्त णाळर् तमक्कऱिवित्
तवर्पाल् ऎय्ति अटिवणङ्कच्
चिन्तै मकिऴ्न्तु तीतिऩ्मै
विऩवत् तीङ्कुम् मुळवामो
इन्त उलकम् उयवन्तीर्
इरुताळ् निऩैवार्क् कॆऩ्ऱुरैप्पार्.

[ 285 ]


Go to top
चैव नॆऱिवै तिकम्निऱ्‌कच्
चऴक्कु नॆऱियैत् तवमॆऩ्ऩुम्
पॊय्वल् अमणर् चॆयल्तऩ्ऩैप्
पॊऱुक्क किल्लोम् ऎऩक्केट्टे
अव्वऩ् तॊऴिलोर् चॆयल्माऱ्‌ऱि
आति चैव नॆऱिविळङ्कत्
तॆय्व नीऱु निऩैन्तॆऴुन्तार्
चीर्कॊळ् चण्पैत् तिरुमऱैयोर्.

[ 286 ]


आय पॊऴुतु तिरुनावुक्
करचु पुकलि आण्टकैक्कुक्
काय माचु पॆरुक्कियुऴल्
कलति अमणर् कटुविऩैचॆय्
मायै चालम् मिकवल्लार्
अवर्मऱ्‌ ऱॆऩ्ऩै मुऩ्चॆय्त
तीय तॊऴिलुम् पलकॆट्टेऩ्
चॆल्ल इचैयेऩ् याऩ्ऎऩ्ऱार्.

[ 287 ]


ऎऩ्ऱु कूऱ ऎल्लैयिला
नीऱु पोऱ्‌ऱुम् इरुवरैयुम्
चॆऩ्ऱु काणुम् करुत्तुटैयेऩ्
अङ्कुत् तीङ्कु पुरिअमणर्
निऩ्ऱ निलैमै अऴिवित्तुच्
चैव नॆऱिपा रित्तऩ्ऱि
ऒऩ्ऱुञ् चॆय्येऩ् आणैउम
तॆऩ्ऱार् उटैय पिळ्ळैयार्.

[ 288 ]


पोमा तुणिन्तु नीर्अङ्कुप्
पोतप् पोता अव्वमणर्
तीमा यैयिऩै याऩेपोय्च्
चितैत्तु वरुकिऩ् ऱेऩ्ऎऩ्ऩ
आमा ऱॆल्लाम् उरैत्तवरै
मऱुक्क माट्टा तरचिरुप्पत्
तामा तरवाल् तमिऴ्नाट्टिल्
पोऩार् ञाऩत् तलैवऩार्.

[ 289 ]


वेणु पुरक्कोऩ् ऎऴुन्तरुळ
विटैकॊण् टिरुन्त वाकीचर्
पूणुम् अऩ्पाल् मऱैक्काट्टिल्
पुऩितर् तम्मैप् पोऱ्‌ऱिचैत्तुप्
पेणि इरुन्तङ् कुऱैयुनाळ्
पॆयर्वार् वीऴि मिऴलैयमर्
ताणु विऩ्तऩ् चॆय्यकऴल्
मीण्टुञ् चार निऩैक्किऩ्ऱार्.

[ 290 ]


Go to top
चोलै मऱैक्काट् टमर्न्तरुळुञ्
चोति अरुळ्पॆऱ्‌ ऱकऩ्ऱुपोय्
वेलै विटमुण् टवर्वीऴि
मिऴलै मीण्टुञ् चॆल्वऩ् ऎऩ
ञालम् निकऴ्न्त नाकैक्का
रोणम् पिऱवुन् ताम्पणिन्तु
चालु मॊऴिवण् टमिऴ्पाटित्
तलैवर् मिऴलै वन्तटैन्तार्.

[ 291 ]


वीऴि मिऴलै तऩैप्पणिन्तु
वेत मुतल्वर् तामिरुप्प
आऴि वलमेन् तियअरियाल्
आका चत्तिऩ् निऩ्ऱिऴिन्त
वाऴि मलर्न्त कोयिल्तऩिल्
मऩ्ऩुम् पॊरुळैप् पोऱ्‌ऱिचैत्तुत्
ताऴुम् नाळिऱ्‌ पिऱपतियुम्
पणियुङ् कातल् तलैनिऱ्‌पार्.

[ 292 ]


पूविऱ्‌ पॊलियुम् पुऩऱ्‌पॊऩ्ऩिक्
करैपोय्प् पणिवार् पॊऱ्‌पमैन्त
आवुक् करुळुम् आवटुतण्
टुऱैयार् पातम् अणैन्तिऱैञ्चि
नावुक् करचर् ञाऩपो
ऩकर्क्कुच् चॆम्पॊऩ् आयिरमुम्
पावुक् कळित्त तिऱम्पोऱ्‌ऱिप्
पोन्तु पिऱवुम् पणिकिऩ्ऱार्.

[ 293 ]


चॆय्य चटैयार् पऴैयाऱै
ऎय्त अतऩिल् चॆल्पॊऴुतिऩ्
मैयल् अमणर् मऱैत्तवट
तळियिऩ् मऩ्ऩुञ् चिवऩारैक्
कैकळ् कूप्पित् तॊऴुतरुळक्
कण्ट वाऱ्‌ऱाल् अमणर्कळ्तम्
पॊय्कॊळ् विमाऩम् ऎऩक्केट्टुप्
पॊऱात उळ्ळम् मिकप्पुऴुङ्कि.

[ 294 ]


अन्त विमाऩन् तऩक्करुका
आङ्कोर् इटत्तिऩ् पाङ्कॆय्तिक्
कन्त मलरुङ् कटिक्कॊऩ्ऱै
मुटियार् चॆय्य कऴलुऩ्ऩि
मन्त अमणर् वञ्चऩैयाल्
मऱैत्त वञ्चम् ऒऴित्तरुळिप्
पन्तङ् कॊण्ट कुण्टर्तिऱम्
पाऱ्‌ऱुम् ऎऩ्ऱु पणिन्तिरुप्पार्.

[ 295 ]


Go to top
वण्णङ् कण्टु नाऩ्उम्मै
वणङ्कि यऩ्ऱिप् पोकेऩॆऩ्
ऱॆण्ण मुटिक्कुम् वाकीचर्
इरुन्तार् अमुतु चॆय्याते
अण्ण लारुम् अतुवुणर्न्तङ्
करचु तम्मैप् पणिवतऱ्‌कुत्
तिण्ण माक मऩ्ऩऩुक्कुक्
कऩविल् अरुळिच् चॆय्किऩ्ऱार्.

[ 296 ]


अऱिविल् अमणर् नमैमऱैप्प
इरुन्तोम् ऎऩ्ऱङ् कटैयाळक्
कुऱिकळ् अऱियच् चॆय्तरुळि
नम्मै अरचु कुम्पिटुवाऩ्
नॆऱियिल् अमणर् तमैयऴित्तु
नीक्किप् पोक्कॆऩ् ऱरुळ्पुरियच्
चॆऱिविल् अऱिवुऱ्‌ ऱॆऴुन्तवऩुञ्
चॆङ्कै तलैमेऱ्‌ कुवित्तिऱैञ्चि.

[ 297 ]


कण्ट वियप्पु मन्तिरिकट्
कियम्पिक् कूटक् कटितॆय्ति
अण्टर् पॆरुमाऩ् अरुळ्चॆय्त
अटैया ळत्तिऩ् वऴिकण्टु
कुण्टर् चॆय्त वञ्चऩैयैक्
कुऱित्तु वेन्तऩ् कुलवुपॆरुन्
तॊण्टर् तम्मै अटिवणङ्कित्
तॊक्क अमणर् तूर्अऱुत्ताऩ्.

[ 298 ]


आऩै इऩत्तिल् तुकैप्पुण्ट
अमणा यिरमुम् माय्न्ततऱ्‌पिऩ्
मेऩ्मै अरचऩ् ईचर्क्कु
विमाऩ माक्कि विळक्कियपिऩ्
आऩ वऴिपाट् टर्च्चऩैक्कु
निपन्तम् ऎल्लाम् अमैत्तिऱैञ्च
ञाऩ अरचुम् पुक्किऱैञ्चि
नातर् मुऩ्पु पोऱ्‌ऱुवार्.

[ 299 ]


तलैयिऩ् मयिरैप् पऱित्तुण्णुञ्
चाति अमणर् मऱैत्तालुम्
निलैयि लातार् निलैमैयिऩाल्
मऱैक्क ऒण्णु मोऎऩ्ऩुम्
विलैयिल् वाय्मैक् कुऱुन्तॊकैकळ्
विळम्पिप् पुऱम्पोन् तङ्कमर्न्ते
इलैकॊळ् चूलप् पटैयार्चेर्
इटङ्कळ् पिऱवुन् तॊऴअणैवार्.

[ 300 ]


Go to top
पॊङ्कु पुऩलार् पॊऩ्ऩियिऩिल्
इरण्टु करैयुम् पॊरुविटैयार्
तङ्कुम् इटङ्कळ् पुक्किऱैञ्चित्
तमिऴ्मा लैकळुञ् चात्तिप्पोय्
ऎङ्कुम् निऱैन्त पुकऴाळर्
ईऱिल् तॊण्टर् ऎतिर्कॊळ्ळच्
चॆङ्कण् विटैयार् तिरुवाऩैक्
काविऩ् मरुङ्कु चॆऩ्ऱणैन्तार्.

[ 301 ]


चिलन्तिक् करुळुङ् कऴल्वणङ्किच्
चॆञ्चॊल् मालै पलपाटि
इलङ्कु चटैयार् ऎऱुम्पियूर्
मलैयुम् इऱैञ्चिप् पाटियपिऩ्
मलर्न्त चोति तिरुच्चिराप्
पळ्ळि मलैयुङ् कऱ्‌कुटियुम्
नलङ्कॊळ् चॆल्वत् तिरुप्पराय्त्
तुऱैयुन् तॊऴुवाऩ् नण्णिऩार्.

[ 302 ]


मऱ्‌ऱप् पतिकळ् मुतलाऩ
मरुङ्कुळ् ळऩवुङ् कैतॊऴुतु
पॊऱ्‌पुऱ्‌ ऱमैन्त तिरुप्पणिकळ्
चॆय्तु पतिकङ् कॊटुपोऱ्‌ऱि
उऱ्‌ऱ अरुळाल् काविरियै
एऱि ऒऩ्ऩार् पुरमॆरियच्
चॆऱ्‌ऱ चिलैयार् तिरुप्पैञ्ञी
लियिऩैच् चॆऩ्ऱु चेर्किऩ्ऱार्.

[ 303 ]


वऴिपोम् पॊऴुतु मिकइळैत्तु
वरुत्तम् उऱनीर् वेट्कैयॊटुम्
अऴिवाम् पचिवन् तणैन्तिटवुम्
अतऱ्‌कुच् चित्तम् अलैयाते
मॊऴिवेन् तरुमुऩ् ऎऴुन्तरुळ
मुरुकार् चोलैप् पैञ्ञीलि
विऴियेन् तियनॆऱ्‌ ऱियिऩार्तन्
तॊण्टर् वरुत्तम् मीट्पाराय्.

[ 304 ]


कावुङ् कुळमुम् मुऩ्चमैत्तुक्
काट्टि वऴिपोङ् करुत्तिऩाल्
मेवुन् तिरुनीऱ्‌ ऱन्तणराय्
विरुम्पुम् पॊतिचो ऱुङ्कॊण्टु
नाविऩ् तऩिमऩ् ऩवर्क्कॆतिरे
नण्णि इरुन्तार् विण्णिऩ्मेल्
तावुम् पुळ्ळुम् मण्किऴिक्कुन्
तऩिए ऩमुङ्काण् परियवर्ताम्.

[ 305 ]


Go to top
अङ्कण् इरुन्त मऱैयवर्पाल्
आण्ट अरचुम् ऎऴुन्तरुळ
वॆङ्कण् विटैवे तियर्नोक्कि
मिकवुम् वऴिवन् तिळैत्तिरुन्तीर्
इङ्कॆऩ् पाले पॊतिचोऱुण्
टितऩै उण्टु तण्णीर्इप्
पॊङ्कु कुळत्तिल् कुटित्तिळैप्पुप्
पोक्किप् पोवीर् ऎऩप्पुकऩ्ऱार्.

[ 306 ]


नण्णुन् तिरुना वुक्करचर्
नम्पर् अरुळ्ऎऩ् ऱऱिन्तार्पोल्
उण्णुम् ऎऩ्ऱु तिरुमऱैयोर्
उरैत्तुप् पॊतिचो ऱळित्तलुमे
ऎण्ण निऩैया तॆतिर्वाङ्कि
इऩिता अमुतु चॆय्तिऩिय
तण्णीर् अमुतु चॆय्तरुळित्
तूय्मै चॆय्तु तळर्वॊऴिन्तार्.

[ 307 ]


ऎय्प्पु नीङ्कि निऩ्ऱवरै
नोक्कि इरुन्त मऱैयवऩार्
अप्पाल् ऎङ्कु नीर्पोव
तॆऩ्ऱार् अरचुम् अवर्क्कॆतिरे
चॆप्पु वार्याऩ् तिरुप्पैञ्ञी
लिक्कुप् पोव तॆऩ्ऱुरैप्प
ऒप्पि लारुम् याऩ्अङ्कुप्
पोकिऩ् ऱेऩ्ऎऩ् ऱुटऩ्पोन्तार्.

[ 308 ]


कूट वन्तु मऱैयवऩार्
तिरुप्पैञ् ञीलि कुऱुकियिट
वेटम् अवर्मुऩ् मऱैत्तलुमे
मॆय्म्मैत् तवत्तु मेलवर्ताम्
आटल् उकन्तार् अटियेऩैप्
पॊरुळा अळित्त करुणैऎऩप्
पाटल् पुरिन्तु विऴुन्तॆऴुन्तु
कण्णीर् मारि पयिल्वित्तार्.

[ 309 ]


पैञ्ञी लियिऩिल् अमर्न्तरुळुम्
परमर् कोयिल् चॆऩ्ऱॆय्ति
मैञ्ञी लत्तु मणिकण्टर्
तम्मै वणङ्कि मकिऴ्चिऱन्तु
मॆय्ञ्ञीर् मैयिऩिल् अऩ्पुरुक
विरुम्पुन् तमिऴ्मा लैकळ्पाटिक्
कैञ्ञी टियतन् तिरुत्तॊण्टु
चॆय्तु कातल् उटऩिरुन्तार्.

[ 310 ]


Go to top
नातर् मरुवुन् तिरुमलैकळ्
नाटुम् पतिकळ् पलमिकवुम्
कातल् कूरच् चॆऩ्ऱिऱैञ्चिक्
कलन्त इचैवण् टमिऴ्पाटि
मातॊर् पाकर् अरुळाले
वटपाल् नोक्कि वाकीचर्
आति तेवर् अमर्न्ततिरु
वण्णा मलैयै नण्णिऩार्.

[ 311 ]


चॆङ्कण् विटैयार् तिरुवण्णा
मलैयैत् तॊऴुतु वलङ्कॊण्टु
तुङ्क वरैयिऩ् मिचैयेऱित्
तॊण्टर् तॊऴुम्पुक् कॆतिर्निऱ्‌कुम्
अङ्कऩ् अरचैप् पणिन्तॆऴुन्तु
तिळैत्तुत् तिरुना वुक्करचर्
तङ्कु पिऱप्पे वीट्टिऩुक्कु
मेलाम् पॆरुमै चातित्तार्.

[ 312 ]


अण्णा मलैमेल् अणिमलैयै
आरा अऩ्पिऩ् अटियवर्तङ्
कण्णार् अमुतै विण्णோरैक्
काक्कक् कटलिल् वन्तॆऴुन्त
उण्णा नञ्चम् उण्टाऩैक्
कुम्पिट् टुरुकुञ् चिन्तैयुटऩ्
पण्णार् पतिकत् तमिऴ्पाटिप्
पणिन्तु परविप् पणिचॆय्तार्.

[ 313 ]


पणियार् वेणिच् चिवपॆरुमाऩ्
पातम् पोऱ्‌ऱिप् पणिचॆयुनाळ्
मणियार् कण्टत् तॆम्पॆरुमाऩ्
मण्मेल् मकिऴुम् इटमॆङ्कुम्
तणियाक् कातल् उटऩ्चॆऩ्ऱु
वणङ्कित् तक्क पणिचॆय्वार्
अणियार् तॊण्टैत् तिरुनाट्टिल्
अरुळाल् अणैवार् आयिऩार्.

[ 314 ]


कातल् चॆय्युङ् करुत्तिऩुटऩ्
काटुम् मलैयुम् काऩ्याऱुम्
चूत मलितण् पणैप्पतिकळ्
पलवुङ् कटन्तु चॊल्लिऩुक्कु
नातर् पोन्तु पॆरुन्तॊण्टै
नऩ्ऩाट् टॆय्ति मुऩ्ऩाकच्
चीत मलर्मॆऩ् चोलैचूऴ्
तिरुवोत् तूरिल् चॆऩ्ऱटैन्तार्.

[ 315 ]


Go to top
चॆक्कर्च् चटैयार् तिरुवोत्तूर्त्
तेवर् पिराऩार् तङ्कोयिल्
पुक्कु वलङ्कॊण् टॆतिर्इऱैञ्चिप्
पोऱ्‌ऱिक् कण्कळ् पुऩल्पॊऴिय
मुक्कट् पिराऩै विरुम्पुमॊऴित्
तिरुत्ताण् टकङ्कळ् मुतलाकत्
तक्क मॊऴिमा लैकळ्चात्तिच्
चार्न्तु पणिचॆय् तॊऴुकुवार्.

[ 316 ]


चॆय्य ऐयर् तिरुवोत्तूर्
एत्तिप् पोन्तु चॆऴुम्पुवऩम्
उय्य नञ्चुण् टरुळुम्अवर्
उऱैयुम् पतिकळ् पलवणङ्कित्
तैयल् तऴुवक् कुऴैन्तपिराऩ्
तङ्कुन् तॆय्वप् पतियॆऩ्ऱु
वैयम् मुऴुतुम् तॊऴुतेत्तुम्
मतिल्चूऴ् काञ्चि मरुङ्कणैन्तार्.


[ 317 ]


ञालम् उय्यत् तिरुवतिकै
नम्पर् तम्पेर् अरुळिऩाल्
चूलै मटुत्तु मुऩ्ऩाण्ट
तॊण्टर् वरप्पॆऱ्‌ ऱोमॆऩ्ऱु
कालै मलरुङ् कमलम्पोऱ्‌
काञ्चि वाणर् मुकमॆल्लाम्
चाल मलर्न्तु कळिचिऱप्पत्
तऴैत्त मऩङ्कळ् ताङ्कुवार्.

[ 318 ]


माट वीति मरुङ्कॆल्लाम्
मणिवा यिल्कळिल् तोरणङ्कळ्
नीटु कतलि युटऩ्कमुकु
निरैत्तु निऱैपॊऱ्‌ कुटन्तीपम्
तोटु कुलवु मलर्मालै
चूऴ्न्त वाचप् पन्तर्कळुम्
आटु कॊटियु मुटऩॆटुत्तङ्
कणिनीळ् काञ्चि अलङ्करित्तार्.

[ 319 ]


तॊण्टर् ईण्टि ऎतिर्कॊळ्ळ
ऎऴुन्तु चॊल्लुक् करचर्पाल्
कॊण्ट वेट्कैप् पॊलिविऩॊटुङ्
कुलवुम् वीतिप् पणिचॆय्युम्
अण्टर् अऱितऱ्‌ करियतिरु
अलकु मुतलाम् अवैयेन्ति
इण्टै पुऩैन्त चटैमुटियार्क्
कऩ्पर् तम्मै ऎतिर्कॊण्टार्.

[ 320 ]


Go to top
ऎतिर्कॊण् टिऱैञ्चुञ् चीरटियार्
तम्मै इऱैञ्चि ऎऴुन्तरुळि
मतिल्कॊण् टणिन्त काञ्चिनकर्
मऱुकुट् पोन्तु वाऩनति
कुतिकॊण् टिऴुन्त चटैक्कम्पर्
चॆम्पॊऱ्‌ कोयिल् कुऱुकिऩार्
अतिर्कॊण् टलैनेर् मणिमिटऱ्‌ऱार्
आण्ट तिरुना वुक्करचर्.

[ 321 ]


तिरुवा यिलिऩैप् पणिन्तॆऴुन्तु
चॆल्वत् तिरुमुऩ् ऱिलैअणैन्तु
करुवार् कच्चि एकम्पर्
कऩक मणिमा ळिकैचूऴ्न्तु
वरुवार् चॆम्पॊऩ् मलैवल्लि
तऴुवक् कुऴैन्त मणिमेऩिप्
पॆरुवाऴ् विऩैमुऩ् कण्टिऱैञ्चिप्
पेरा अऩ्पु पॆरुकिऩार्.

[ 322 ]


वार्न्तु चॊरिन्त कण्णरुवि
मयिर्क्काल् तोऱुम् वरुम्पुळकम्
आर्न्त मेऩिप् पुऱम्पलैप्प
अऩ्पु करैन्तॆऩ् पुळ्ळलैप्पच्
चेर्न्त नयऩम् पयऩ्पॆऱ्‌ऱुत्
तिळैप्पत् तिरुवे कम्पर्तमै
नेर्न्त मऩत्तिल् उऱवैत्तु
नीटुम् पतिकम् पाटुवार्.

[ 323 ]


करवाटुम् वऩ्ऩॆञ्चर्क्
करियाऩै ऎऩ्ऱॆटुत्तुप्
परवाय चॊल्मालैत्
तिरुप्पतिकम् पाटियपिऩ्
विरवार्तम् पुरम्ऎरित्त
विटैयवऩार् वॆळ्ळॆयिऱ्‌ऱिऩ्
अरवारम् पुऩैन्तवर्तन्
तिरुमुऩ्ऱिऱ्‌ पुऱत्तणैन्तार्.

[ 324 ]


कैयार्न्त तिरुत्तॊण्टु
कऴियमिकुङ् कातलॊटुम्
चॆय्यानिऩ् ऱेऎल्लाच्
चॆन्तमिऴ्मा लैयुम्पाटि
मैयार्न्त मिटऱ्‌ऱर्तिरु
मयाऩत्तै वलङ्कॊण्टु
मॆय्यार्व मुऱत्तॊऴुतु
विरुप्पिऩॊटु मेवुनाळ्.

[ 325 ]


Go to top
चीर्वळरु मतिल्कच्चि
नकर्त्तिरुमेऱ्‌ ऱळिमुतला
नीर्वळरुञ् चटैमुटियार्
निलवियुऱै आलयङ्कळ्
आर्वमुऱप् पणिन्तेत्ति
आय्न्ततमिऴ्च् चॊल्मलराल्
चार्वुऱुमा लैकळ्चात्तित्
तकुन्तॊण्टु चॆय्तिरुन्तार्.

[ 326 ]


अन्नकरिल् अव्वण्णम्
अमर्न्तुऱैयुम् नाळिऩ्कण्
मऩ्ऩुतिरु माऱ्‌पेऱु
वन्तणैन्तु तमिऴ्पाटिच्
चॆऩ्ऩिमिचै मतिपुऩैवार्
पतिपलवुञ् चॆऩ्ऱिऱैञ्चित्
तुऩ्ऩिऩार् काञ्चियिऩैत्
तॊटर्न्तपॆरुङ् कातलिऩाल्.

[ 327 ]


एकम्पऩ् काण्अवऩॆऩ्
ऎण्णत्ताऩ् ऎऩप्पोऱ्‌ऱिप्
पाकम्पॆण् णुरुवाऩैप्
पैङ्कण्विटै उयर्त्ताऩै
नाकम्पूण् उकन्ताऩै
नलम्पॆरुकुन् तिरुनीऱ्‌ऱिऩ्
आकन्तोय् अणियाऩै
अणैन्तुपणिन् तिऩ्पुऱ्‌ऱार्.

[ 328 ]


तिरुक्कच्चि एकम्पम्
पणिन्तेत्तित् तिङ्कळार्
नॆरुक्कच्चॆञ् चटैक्कणिन्तार्
नीटुपति तॊऴनिऩैवार्
वरुक्कैच्चॆञ् चुळैपॊऴितेऩ्
वयल्विळैक्कुम् नाट्टिटैप्पोय्प्
परुक्कैत्तिण् कळिऱ्‌ऱुरियार्
कऴुक्कुऩ्ऱिऩ् पाङ्कणैन्तार्.

[ 329 ]


नीटुतिरुक् कऴुक्कुऩ्ऱिल्
निरुत्तऩार् कऴल्वणङ्किप्
पाटुतमिऴ्त् तॊटैपुऩैन्तु
पाङ्कुपल पतिकळिलुञ्
चूटुमिळम् पिऱैमुटियार्
तमैत्तॊऴुतु पोऱ्‌ऱिप्पोय्
माटुपॆरुङ् कटलुटुत्त
वाऩ्मियूर् वन्तणैन्तार्.

[ 330 ]


Go to top
तिरुवाऩ्मि यूर्मरुन्तैच्
चेर्न्तुपणिन् तऩ्पिऩॊटुम्
पॆरुवाय्मैत् तमिऴ्पाटि
अम्मरुङ्कु पिऱप्पऱुत्तुत्
तरुवार्तङ् कोयिल्पल
चार्न्तिऱैञ्चित् तमिऴ्वेन्तर्
मरुवारुम् मलर्च्चोलै
मयिलाप्पूर् वन्तटैन्तार्.

[ 331 ]


वरैवळर्मा मयिलॆऩ्ऩ
माटमिचै मञ्चाटुम्
तरैवळर्चीर्त् तिरुमयिलैच्
चङ्करऩार् ताळ्वणङ्कि
उरैवळर्मा लैकळ्अणिवित्
तुऴवारप् पटैयाळि
तिरैवळर्वे लैक्करैपोय्त्
तिरुवॊऱ्‌ऱि यूर्चेर्न्तार्.

[ 332 ]


ऒऱ्‌ऱियूर् वळनकरत्
तॊळिमणिवी तिकळ्विळक्कि
नऱ्‌कॊटिमा लैकळ्पूकम्
नऱुङ्कतलि निरैनाट्टिप्
पॊऱ्‌कुटङ्कळ् तूपङ्कळ्
तीपङ्कळ् पॊलिवित्तु
मऱ्‌ऱवरै ऎतिर्कॊण्टु
कॊटुपुक्कार् वऴित्तॊण्टर्.

[ 333 ]


तिरुनावुक् करचरुम्अत्
तिरुवॊऱ्‌ऱि यूर्अमर्न्त
पॆरुनाकत् तिण्चिलैयार्
कोपुरत्तै इऱैञ्चिप्पुक्
कॊरुञाऩत् तॊण्टरुटऩ्
उरुकिवलङ् कॊण्टटियार्
करुनामन् तविर्प्पारैक्
कैतॊऴुतु मुऩ्वीऴ्न्तार्.

[ 334 ]


ऎऴुतात मऱैअळित्त
ऎऴुत्तऱियुम् पॆरुमाऩैत्
तॊऴुतार्व मुऱनिलत्तिल्
तोय्न्तॆऴुन्ते अङ्कमॆलाम्
मुऴुताय परवचत्तिऩ्
मुकिऴ्त्तमयिर्क् काल्मूऴ्क
विऴुतारै कण्पॊऴिय
वितिर्प्पुऱ्‌ऱु विम्मिऩार्.

[ 335 ]


Go to top
वण्टोङ्कु चॆङ्कमलम्
ऎऩऎटुत्तु मऩमुरुकप्
पण्तोय्न्त चॊऱ्‌ऱिरुत्ताण्
टकम्पाटिप् परवुवार्
विण्तोय्न्त पुऩऱ्‌कङ्कै
वेणियार् तिरुवुरुवङ्
कण्टोङ्कु कळिचिऱप्पक्
कैतॊऴुतु पुऱत्तणैन्तार्.

[ 336 ]


विळङ्कुपॆरुन् तिरुमुऩ्ऱिल्
मेवुतिरुप् पणिचॆय्ते
उळङ्कॊळ्तिरु विरुत्तङ्कळ्
ओङ्कुतिरुक् कुऱुन्तॊकैकळ्
कळङ्कॊळ्तिरु नेरिचैकळ्
पलपाटिक् कैतॊऴुतु
वळङ्कॊळ्तिरुप् पतियतऩिल्
पलनाळ्कळ् वैकिऩार्.

[ 337 ]


अङ्कुऱैयु नाळिऩ्कण्
अरुकुळवाम् चिवालयङ्कळ्
ऎङ्कुञ्चॆऩ् ऱिऩितिऱैञ्चि
एत्तुमवर् इऱैयरुळाल्
पॊङ्कुपुऩल् तिरुवॊऱ्‌ऱि
यूर्तॊऴुतु पोन्तुमैयाळ्
पङ्कुटैयार् अमर्न्ततिरुप्
पाचूराम् पतियणैन्तार्.

[ 338 ]


तिरुप्पाचूर् नकरॆय्तिच्
चिन्तैयिऩिल् वन्तूऱुम्
विरुप्पार्वम् मेऱ्‌कॊळ्ळ
वेयिटङ्कॊण् टुलकुय्य
इरुप्पारैप् पुरमूऩ्ऱुम्
ऎरित्तरुळ ऎटुत्ततऩिप्
पॊरुप्पार्वॆञ् चिलैयारैत्
तॊऴुतॆऴुन्तु पोऱ्‌ऱुवार्.


[ 339 ]


मुन्तिमू वॆयिल्ऎय्त
मुतल्वऩार् ऎऩवॆटुत्तुच्
चिन्तैकरैन् तुरुकुतिरुक्
कुऱुन्तॊकैयुम् ताण्टकमुम्
चन्तनिऱै नेरिचैयुम्
मुतलाऩ तमिऴ्पाटि
ऎन्तैयार् तिरुवरुळ्पॆऱ्‌
ऱेकुवार् वाकीचर्.

[ 340 ]


Go to top
अम्मलर्चीर्प् पतियैअकऩ्
ऱयल्उळवाम् पतिअऩैत्तिऩ्
मैम्मरुवुङ् कळत्तारै
वणङ्किमकिऴ् वॊटुम्पोऱ्‌ऱि
मॆय्म्मैनिलै वऴुवात
वेळाळ विऴुक्कुटिमैच्
चॆम्मैयिऩार् पऴैयऩूर्त्
तिरुआल वऩम्पणिन्तार्.

[ 341 ]


तिरुवालङ् काटुऱैयुञ्
चॆल्वर्ताम् ऎऩच्चिऱप्पिऩ्
ऒरुवात पॆरुन्तिरुत्ताण्
टकम्मुतलाम् ओङ्कुतमिऴ्प्
पॆरुवाय्मैत् तॊटैमालै
पलपाटिप् पिऱपतियुम्
मरुवार्वम् पॆऱवणङ्कि
वटतिचैमेल् वऴिक्कॊळ्वार्.

[ 342 ]


पल्पतियुम् नॆटुङ्किरियुम्
पटर्वऩमुञ् चॆऩ्ऱटैवार्
चॆल्कतिमुऩ् अळिप्पवर्तन्
तिरुक्कारिक् करैपणिन्तु
तॊल्कलैयिऩ् पॆरुवेन्तर्
तॊण्टर्कळ्पिऩ् उम्पर्कुऴाम्
मल्कुतिरुक् काळत्ति
मामलैवन् तॆय्तिऩार्.

[ 343 ]


पॊऩ्मुकलित् तिरुनतियिऩ्
पुऩितनॆटुन् तीर्त्तत्तिल्
मुऩ्मुऴुकिक् काळत्ति
मॊय्वरैयिऩ् ताऴ्वरैयिल्
चॆऩ्ऩियुऱप् पणिन्तॆऴुन्तु
चॆङ्कण्विटैत् तऩिप्पाकर्
मऩ्ऩुमलै मिचैयेऱि
वलङ्कॊण्टु वणङ्कुवार्.

[ 344 ]


कातणिवॆण् कुऴैयाऩैक्
काळत्ति मलैक्कॊऴुन्तै
वेतमॊऴि मूलत्तै
विऴुन्तिऱैञ्चि ऎऴुन्तुपॆरुङ्
कातल्पुरि मऩङ्कळिप्पक्
कण्कळिप्पप् परवचमाय्
नातऩैऎऩ् कण्णुळाऩ्
ऎऩुन्तिरुत्ताण् टकम्नविऩ्ऱार्.

[ 345 ]


Go to top
मलैच्चिकरच् चिकामणियिऩ्
मरुङ्कुऱमुऩ् ऩेनिऱ्‌कुम्
चिलैत्तटक्कैक् कण्णप्पर्
तिरुप्पातम् चेर्न्तिऱैञ्चि
अलैत्तुविऴुङ् कण्णरुवि
आकत्तुप् पाय्न्तिऴियत्
तलैक्कुवित्त कैयिऩराय्त्
ताऴ्न्तुपुऱम् पोन्तणैन्तार्.

[ 346 ]


चेणिलवु तिरुमलैयिल्
तिरुप्पणिया यिऩचॆय्तु
ताणुविऩै अम्मलैमेल्
ताळ्पणिन्त कुऱिप्पिऩाल्
पेणुतिरुक् कयिलैमलै
वीऱ्‌ऱिरुन्त पॆरुङ्कोलम्
काणुमतु कातलित्तार्
कलैवाय्मैक् कावलऩार्.

[ 347 ]


अङ्कण् मामलै मेल्म रुन्तै
वणङ्कि याररु ळाऩ्मिकप्
पॊङ्कु कातलिऩ् उत्त रत्तिचै
मेल्वि रुप्पॊटु पोतुवार्
तुङ्क माल्वरै काऩि याऱु
तॊटर्न्त नाटु कटन्तपिऩ्
चॆङ्कण् माल्विटै अण्णल् मेवु
तिरुप्प रुप्पतम् ऎय्तिऩार्.

[ 348 ]


माऩ विञ्चैयर् वाऩ नाटर्कळ्
वाऩ्इ यक्कर्कळ् चित्तर्कळ्
काऩ किऩ्ऩरर् पऩ्ऩ कातिपर्
काम चारिक ळेमुतल्
ञाऩ मोऩिकळ् नाळुम् नम्परै
वन्ति ऱैञ्चि नलम्पॆऱुन्
ताऩ माऩ तिरुच्चि लम्पै
वणङ्कि वण्टमिऴ् चाऱ्‌ऱिऩार्.

[ 349 ]


अम्म रुङ्कुक टन्तु पोमवर्
आर्कॊळ् चूल अयिऱ्‌पटैच्
चॆम्मल् वॆण्कयि लैप्पॊ रुप्पैनि
ऩैन्तॆ ऴुन्ततॊर् चिन्तैयाल्
ऎम्म रुङ्कुमॊर् कात लिऩ्ऱि
इरण्टु पालुम् वियन्तुळोर्
कैम्म रुङ्कणै युन्तॆ लुङ्कु
कटन्तु कऩ्ऩटम् ऎय्तिऩार्.

[ 350 ]


Go to top
करुन टङ्कऴि वाकएकिय
पिऩ्क लन्तव ऩङ्कळुम्
तिरुन तित्तुऱै यावै
युम्पयिल् चेण्नॆ टुङ्किरि
वट्टैयुम् पॆरुन लङ्किळर्
नाटुम् ऎण्णिल पिऱ्‌प
टच्चॆऱि पॊऱ्‌पिऩाल् वरुनॆ
टुङ्कतिर् कोलु चोलैय
माळ वत्तिऩै नण्णिऩार्.

[ 351 ]


अङ्कु मुऱ्‌ऱिअ कऩ्ऱु पोकि
अरुञ्चु रङ्कळ् इकन्तुचॆऩ्
ऱॆङ्कु मिक्क अऱङ्कळ् नीटुम्
इलाट पूमि यिकन्तुपोय्
मङ्कुल् चुऱ्‌ऱिय वॆऱ्‌पि ऩोटु
वऩङ्कळ् याऱु कटन्तयऱ्‌
पङ्क यप्पऴ ऩत्तु मत्तिम
पैति रत्तिऩै ऎय्तिऩार्.

[ 352 ]


अऩ्ऩ नाटुक टन्तु कङ्कै
अणैन्तु चॆऩ्ऱु वलङ्कॊळुम्
मिऩ्ऩु वेणियर् वार णाचि
विरुप्पि ऩोटु पणिन्तुटऩ्
पिऩ्ऩ णैन्तवर् तम्मै अङ्कण्
ऒऴिन्तु कङ्कै कटन्तुपोय्
मऩ्ऩु कातल्चॆय् नाविऩ् मऩ्ऩवर्
वन्तु कऱ्‌चुरम् मुन्तिऩार्.


[ 353 ]


माक मीतुव ळर्न्त काऩक
माकि ऎङ्कुम् मऩित्तराल्
पोक लानॆऱि यऩ्ऱि युम्पुरि
किऩ्ऱ कातल् पॊलिन्तॆऴच्
चाक मूलप लङ्कळ् तुय्प्पऩ
वुन्त विर्न्तु तऩित्तुनेर्
एकि ऩारिर वुम्पॆ रुङ्कयि
लैक्कु लक्किरि ऎय्तुवार्.

[ 354 ]


आय वारिरु ळिऩ्कण् एकुमव्
अऩ्पर् तम्मैअ णैन्तुमुऩ्
तीय वायवि लङ्कु वऩ्तॊऴिल्
चॆय्य अञ्चिऩ नञ्चुकाल्
वाय नाकम णिप्प णङ्कॊळ्वि
ळक्कॆ टुत्तऩ वन्तुकाल्
तोय वाऩव रायि ऩुन्तऩि
तुऩ्ऩ रुञ्चुरम् मुऩ्ऩिऩार्.

[ 355 ]


Go to top
वॆङ्क तिर्प्पक लक्क टत्तिटै
वॆय्य वऩ्कतिर् कैपरन्
तॆङ्कु मिक्कपि ळप्पि ऩाकर्तम्
ऎल्लै पुक्कॆरि किऩ्ऱऩ
पॊङ्क ऴल्तॆऱु पालै वॆन्निऴल्
पुक्क चूऴल् पुकुम्पकल्
चॆङ्क तिर्क्कऩल् पोलुम् अत्तिचै
तिण्मै मॆय्त्तवर् नण्णिऩार्.

[ 356 ]


इङ्ङ ऩम्इर वुम्प कऱ्‌पॊऴु
तुम्म रुञ्चुरम् ऎय्तुवार्
पङ्क यम्पुरै ताळ्प रट्टळ
वुम्प चैत्तचै तेयवुम्
मङ्कै पङ्कर्तम् वॆळ्ळि माल्वरै
वैत्त चिन्तै मऱप्परो
तङ्क रङ्क ळिरण्टु मेकॊटु
तावि एकुतल् मेविऩार्.

[ 357 ]


कैक ळुम्मणि पन्त चैन्तुऱ
वेक रैन्तु चितैन्तपिऩ्
मॆय्क लन्तॆऴु चिन्तै अऩ्पिऩ्
विरुप्पु मीमिचै पॊङ्किट
मॊय्क टुङ्कऩल् वॆम्प रऱ्‌पुकै
मूळु मत्त मुयङ्किये
मैकॊळ् कण्टर्तम् अऩ्पर् चॆल्ल
वरुन्ति उन्तिऩर् मार्पिऩाल्.

[ 358 ]


मार्प मुन्तचै नैन्तु चिन्ति
वरिन्त ऎऩ्पु मुरिन्तिट
नेर्व रुङ्कुऱि निऩ्ऱ चिन्तैयिऩ्
नेचम् ईचऩै नेटुनीटु
आर्वम् अङ्कुयिर् कॊण्टु कैक्कुम्
उटम्प टङ्कवुम् ऊऩ्कॆटच्
चेर्व रुम्पऴु वम्पु रण्टु
पुरण्टु चॆऩ्ऱऩर् चॆम्मैयोर्.

[ 359 ]


अप्पु ऱम्पुरळ् किऩ्ऱ नीळिटै
अङ्कम् ऎङ्कुम् अरैन्तिटच्
चॆप्प रुङ्कयि लैच्चि लम्पटि
चिन्तै चॆऩ्ऱुऱु मातलाल्
मॆय्प्पु ऱत्तिल् उऱुप्प ऴिन्तपिऩ्
मॆल्ल उन्तु मुयऱ्‌चियुन्
तप्पु ऱच्चॆय लिऩ्ऱि अन्नॆऱि
तङ्कि ऩार्तमि ऴाळियार्.

[ 360 ]


Go to top
अऩ्ऩ तऩ्मैयर् कयिलैयै
अणैवतऱ्‌ करुळार्
मऩ्ऩु तीन्तमिऴ् पुवियिऩ्मेऱ्‌
पिऩ्ऩैयुम् वऴुत्त
नऩ्ऩॆ टुम्पुऩल् तटमुम्ऒऩ्
ऱुटऩ्कॊटु नटन्तार्
पऩ्ऩ कम्पुऩै परमरोर्
मुऩिवराम् पटियाल्.

[ 361 ]


वन्तु मऱ्‌ऱवर् मरुङ्कुऱ
अणैन्तुनेर् निऩ्ऱु
नொन्तु नोक्किमऱ्‌ ऱवर्ऎतिर्
नोक्किट नुवल्वार्
चिन्ति इव्वुऱुप् पऴिन्तिट
वरुन्तिय तिऱत्ताल्
इन्त वॆङ्कटत् तॆय्तिय
तॆऩ्ऎऩ इचैत्तार्.

[ 362 ]


माचिल् वऱ्‌कलै आटैयुम्
मार्पिल्मुन् नूलुन्
तेचु टैच्चटै मवुलियुम्
नीऱुम्मॆय् तिकऴ
आचिऩ् मॆय्त्तव राकिनिऩ्
ऱवर्तमै नोक्किप्
पेच उऱ्‌ऱतोर् उणर्वुऱ
विळम्पुवार् पॆरियोर्.

[ 363 ]


वण्टु लाङ्कुऴल् मलैमक
ळुटऩ्वट कयिलै
अण्टर् नायकर् इरुक्कुम्अप्
परिचवर् अटियेऩ्
कण्टु कुम्पिट विरुप्पॊटुङ्
कातलिऩ् अटैन्तेऩ्
कॊण्ट ऎऩ्कुऱिप् पितुमुऩि
येऎऩक् कूऱ.

[ 364 ]


कयिलै माल्वरै यावतु
काचिऩि मरुङ्कु
पयिलुम् माऩुटप् पाऩ्मैयोर्
अटैवतऱ्‌ कॆळितो
अयिल्कॊळ् वेऱ्‌पटै अमररुम्
अणुकुतऱ्‌ करिताल्
वॆयिल्कॊळ् वॆञ्चुरत् तॆऩ्चॆय्तीर्
वन्तॆऩ विळम्पि.


[ 365 ]


Go to top
मीळुम् अत्तऩै उमक्किऩिक्
कटऩ्ऎऩ विळङ्कुम्
तोळुम् आकमुम् तुवळुमुन्
नूल्मुऩि चॊल्ल
आळुम् नायकऩ् कयिलैयिल्
इरुक्कैकण् टल्लाल्
माळुम् इव्वुटल् कॊण्टुमी
ळेऩ्ऎऩ मऱुत्तार्.

[ 366 ]


आङ्कु मऱ्‌ऱवर् तुणिवऱिन्
तवर्तमै अऱिय
नीङ्कु मातवर् विचुम्पिटैक्
करन्तुनीळ् मॊऴियाल्
ओङ्कु नाविऩुक् करचऩे
ऎऴुन्तिर्ऎऩ् ऱुरैप्पत्
तीङ्कु नीङ्किय याक्कैकॊण्
टॆऴुन्तॊळि तिकऴ्वार्.

[ 367 ]


अण्ण लेऎऩै आण्टुकॊण्
टरुळिय अमुते
विण्णि लेमऱैन् तरुळ्पुरि
वेतना यकऩे
कण्णि ऩाल्तिरुक् कयिलैयिल्
इरुन्तनिऩ् कोलम्
नण्णि नाऩ्तॊऴ नयन्तरुळ्
पुरिऎऩप् पणिन्तार्.

[ 368 ]


तॊऴुतॆ ऴुन्तनऱ्‌ ऱॊण्टरै
नोक्किविण् तलत्तिल्
ऎऴुपॆ रुन्तिरु वाक्किऩाल्
इऱैवर्इप् पॊय्कै
मुऴुकि नम्मैनी कयिलैयिल्
इरुन्तअम् मुऱैमै
पऴुतिल् चीर्त्तिरु वैयाऱ्‌ऱिऱ्‌
काण्ऎऩप् पणित्तार्.

[ 369 ]


एऱ्‌ऱि ऩार्अरुळ् तलैमिचैक्
कॊण्टॆऴुन् तिऱैञ्चि
वेऱ्‌ऱु माकिविण् णाकिनिऩ्
ऱार्मॊऴि विरुम्पि
आऱ्‌ऱल् पॆऱ्‌ऱवर् अण्णलार्
अञ्चॆऴुत् तोतिप्
पाऱ्‌ऱ टम्पुऩऱ्‌ पॊय्कैयिल्
मूऴ्किऩार् पणियाल्.

[ 370 ]


Go to top
आति तेवर्तन् तिरुवरुळ्
पॆरुमैयार् अऱिवार्
पोत मातवर् पऩिवरैप्
पॊय्कैयिल् मूऴ्कि
मातॊर् पाकऩार् मकिऴुम्ऐ
याऱ्‌ऱिलोर् वावि
मीतु तोऩ्ऱिवन् तॆऴुन्तऩर्
उलकॆलाम् वियप्प.


[ 371 ]


वम्पु लामलर् वावियिऩ्
करैयिल्वन् तेऱि
उम्पर् नायकर् तिरुवरुट्
पॆरुमैयै उणर्वार्
ऎम्पि राऩ्तरुङ् करुणैकॊल्
इतुऎऩ इरुकण्
पम्पु तारैनीर् वावियिऱ्‌
पटिन्तॆऴुम् पटियार्.

[ 372 ]


मिटैयुम् नीळ्कॊटि वीतिकळ्
विळङ्किय ऐया
ऱुटैय नायकर् चेवटि
पणियवन् तुऱुवार्
अटैय अप्पति निऱ्‌पवुञ्
चरिप्पवु माऩ
पुटैअ मर्न्ततन् तुणैयॊटुम्
पॊलिवऩ कण्टार्.

[ 373 ]


पॊऩ्म लैक्कॊटि युटऩ्अमर्
वॆळ्ळियम् पॊरुप्पिल्
तऩ्मै याम्पटि चत्तियुञ्
चिवमुमाञ् चरितैप्
पऩ्मै योऩिकळ् यावैयुम्
पयिल्वऩ पणिन्ते
मऩ्ऩु मातवर् तम्पिराऩ्
कोयिल्मुऩ् वन्तार्.

[ 374 ]


काणुम् अप्पॆरुङ् कोयिलुङ्
कयिलैमाल् वरैयाय्प्
पेणु माल्अयऩ् इन्तिरऩ्
मुतऱ्‌पॆरुन् तेवर्
पूणुम् अऩ्पॊटु पोऱ्‌ऱिचैत्
तॆऴुम्ऒलि पॊङ्कत्
ताणु मामऱै यावैयुन्
तऩित्तऩि मुऴङ्क.


[ 375 ]


Go to top
तेवर् ताऩवर् चित्तर्विच्
चातरर् इयक्कर्
मेवु मातवर् मुऩिवर्कळ्
पुटैयॆलाम् मिटैयक्
कावि वाळ्विऴि अरम्पैयर्
काऩमुम् मुऴवुम्
ताविल् एऴ्कटल् मुऴक्किऩुम्
पॆरुकॊलि तऴैप्प.

[ 376 ]


कङ्कै येमुतल् तीर्त्तमाङ्
कटवुळ्मा नतिकळ्
मङ्क लम्पॊलि पुऩऱ्‌पॆरुन्
तटङ्कॊटु वणङ्क
ऎङ्कुम् नीटिय पॆरुङ्कण
नातर्कळ् इऱैञ्चप्
पॊङ्कि यङ्कळाल् पूतवे
ताळङ्कळ् पोऱ्‌ऱ.

[ 377 ]


अन्तण् वॆळ्ळिमाल् वरैयिरण्
टाम्ऎऩ अणैन्तोर्
चिन्तै चॆय्तिटच् चॆङ्कण्माल्
विटैऎतिर् निऱ्‌प
मुन्तै मातवप् पयऩ्पॆऱु
मुतऩ्मैयाल् मकिऴ्न्ते
नन्ति ऎम्पिराऩ् नटुविटै
याटिमुऩ् नणुक.

[ 378 ]


वॆळ्ळि वॆऱ्‌पिऩ्मेल् मरकतक्
कॊटियुटऩ् विळङ्कुम्
तॆळ्ळु पेरॊळिप् पवळवॆऱ्‌
पॆऩइटप् पाकम्
कॊळ्ळु मामलै याळुटऩ्
कूटवीऱ्‌ ऱिरुन्त
वळ्ळ लारैमुऩ् कण्टऩर्
वाक्किऩ्मऩ् ऩवऩार्.


[ 379 ]


कण्ट आऩन्तक् कटलिऩैक्
कण्कळाल् मुकन्तु
कॊण्टु कैकुवित् तॆतिर्विऴुन्
तॆऴुन्तुमॆय् कुलैय
अण्टर् मुऩ्पुनिऩ् ऱाटिऩार्
पाटिऩार् अऴुतार्
तॊण्ट ऩार्क्कङ्कु निकऴ्न्तऩ
यार्चॊल वल्लार्.

[ 380 ]


Go to top
मुऩ्पु कण्टुकॊण् टरुळिऩ्आर्
अमुतुण्ण मूवा
अऩ्पु पॆऱ्‌ऱवर् अळविला
आर्वम्मुऩ् पॊङ्कप्
पॊऩ्पि ऱङ्किय चटैयरैप्
पोऱ्‌ऱुताण् टकङ्कळ्
इऩ्पम् ओङ्किट एत्तिऩार्
ऎल्लैयिल् तवत्तोर्.

[ 381 ]


आय वाऱुमऱ्‌ ऱवर्मऩङ्
कळिप्पुऱक् कयिलै
मेय नातर्तन् तुणैयॊटुम्
वीऱ्‌ऱिरुन् तरुळित्
तूय तॊण्टऩार् तॊऴुतॆतिर्
निऱ्‌कअक् कोलम्
चेय ताक्किऩार् तिरुवैया
ऱमर्न्तमै तिकऴ.

[ 382 ]


ऐयर् कोलम्अङ् कळित्तकऩ्
ऱिटअटित् तॊण्टर्
मैयल् कॊण्टुळम् मकिऴ्न्तिट
वरुन्तिमऱ्‌ ऱिङ्कुच्
चॆय्य वेणियर् अरुळितु
वोऎऩत् तॆळिन्तु
वैयम् उय्न्तिटक् कण्टमै
पाटुवार् मकिऴ्न्तु.


[ 383 ]


मातर्प् पिऱैक्कण्णि याऩै
मलैयाऩ् मकळॊटुम् ऎऩ्ऩुम्
कोतऱु तण्टमिऴ्च् चॊल्लाल्
कुलवु तिरुप्पति कङ्कळ्
वेत मुतल्वर्ऐ याऱ्‌ऱिल्
विरवुञ् चराचरम् ऎल्लाङ्
कातल् तुणैयॊटुङ् कूटक्
कण्टेऩ् ऎऩप्पाटि निऩ्ऱार्.

[ 384 ]


कण्टु तॊऴुतु वणङ्किक्
कण्णुत लार्तमैप् पोऱ्‌ऱिक्
कॊण्ट तिरुत्ताण् टकङ्कळ्
कुऱुन्तॊकै नेरिचै अऩ्पिऩ्
मण्टु विरुत्तङ्कळ् पाटि
वणङ्कित् तिरुत्तॊण्टु चॆय्ते
अण्टर् पिराऩ्तिरु वैया
ऱमर्न्तऩर् नावुक् करचर्.


[ 385 ]


Go to top
नीटिय अप्पति निऩ्ऱु
नॆय्त्ताऩ मेमुत लाक
माटुयर् ताऩम् पणिन्तु
मऴपाटि यारै वणङ्किप्
पाटिय चॆन्तमिऴ् मालै
पकर्न्तु पणिचॆय्तु पोऱ्‌ऱित्
तेटिय मालुक् करियार्
तिरुप्पून् तुरुत्तियैच् चेर्न्तार्.


[ 386 ]


चेर्न्तु विरुप्पॊटुम् पुक्कुत्
तिरुनट माळिकै मुऩ्ऩर्च्
चार्न्तु वलङ्कॊण् टिऱैञ्चित्
तम्पॆरु माऩ्तिरु मुऩ्पु
नेर्न्त परिवॊटुन् ताऴ्न्तु
निऱैन्तॊऴि याअऩ्पु पॊङ्क
आर्न्तकण् णीर्मऴै तूङ्क
अयर्वुऱुन् तऩ्मैय राऩार्.

[ 387 ]


तिरुप्पून् तुरुत्ति अमर्न्त
चॆञ्चटै याऩैआऩ् एऱ्‌ऱुप्
पॊरुप्पूर्न् तरुळुम् पिराऩैप्
पॊय्यिलि यैक्कण्टेऩ् ऎऩ्ऱु
विरुप्पुऱु ताण्टकत् तोटु
मेविय कातल् विळैप्प
इरुप्पोन् तिरुवटिक् कीऴ्नाम्
ऎऩ्ऩुङ् कुऱुन्तॊकै पाटि.

[ 388 ]


अङ्कुऱै युन्तऩ्मै वेण्टि
नामटि पोऱ्‌ऱुव तॆऩ्ऱु
पॊङ्कु तमिऴ्च्चॊल् विरुत्तम्
पोऱ्‌ऱिय पाटल् पुरिन्तु
तङ्कित् तिरुत्तॊण्टु चॆय्वार्
तम्पिरा ऩार्अरुळ् पॆऱ्‌ऱुत्
तिङ्कळुम् ञायिऱुम् तोयुम्
तिरुमटम् अङ्कॊऩ्ऱु चॆय्तार्.

[ 389 ]


पल्वकैत् ताण्टकत् तोटुम्
परवुन् तऩित्ताण् टकमुम्
अल्लल् अऱुप्पवर् ताऩत्
तटैवु तिरुत्ताण् टकमुम्
चॆल्कति काट्टिटप् पोऱ्‌ऱुन्
तिरुअङ्क मालैयुम् उळ्ळिट्
टॆल्लैयिल् पऩ्मैत् तॊकैयुम्
इयम्पिऩर् एत्ति इरुन्तार्.

[ 390 ]


Go to top
पॊऩ्ऩिवलङ् कॊण्टतिरुप्
पून्तुरुत्ति अवर्इरुप्पक्
कऩ्मऩत्तु वल्अमणर्
तमैवातिल् कट्टऴित्तुत्
तॆऩ्ऩवऩ्कूऩ् निमिर्त्तरुळित्
तिरुनीऱ्‌ऱिऩ् ऒळिकण्टु
मऩ्ऩियचीर्च् चण्पैनकर्
मऱैयवऩार् वरुकिऩ्ऱार्.


[ 391 ]


तीन्तमिऴ्नाट् टिटैनिऩ्ऱुम्
ऎऴुन्तरुळिच् चॆऴुम्पॊऩ्ऩि
वाय्न्तवळन् तरुनाट्टु
वन्तणैन्तार् वाक्किऩुक्कु
वेन्तर्इरुन् तमैकेट्टु
विरैन्तवर्पाल् चॆल्वऩ्ऎऩप्
पून्तुरुत्ति वळम्पतियिऩ्
पुऱम्पणैयिल् वन्तणैन्तार्.


[ 392 ]


चण्पैवरुन् तमिऴ्विरकर्
ऎऴुन्तरुळत् ताङ्केट्टु
मण्परवुम् पॆरुङ्कीर्त्ति
वाकीचर् मऩमकिऴ्न्तु
कण्पॆरुकुङ् कळिकॊळ्ळक्
कण्टिऱैञ्चुङ् कातलिऩाल्
ऎण्पॆरुकुम् विरुप्पॆय्त
ऎऴुन्तरुळि ऎतिर्चॆऩ्ऱार्.


[ 393 ]


काऴियर्कोऩ् वरुम्ऎल्लै
कलन्तॆय्तिक् कातलित्तार्
चूऴुमिटैन् तिटुनॆरुक्किऱ्‌
काणामे तॊऴुतरुळि
वाऴियवर् तमैत्ताङ्कुम्
मणिमुत्तिऩ् चिविकैयिऩैत्
ताऴुम्उटल् इतुकॊण्टु
ताङ्कुवऩ्याऩ् ऎऩत्तरित्तार्.

[ 394 ]


वन्तॊरुवर् अऱियामे
मऱैत्तवटि वॊटुम्पुकलि
अन्तणऩार् एऱियॆऴुन्
तरुळिवरुम् मणिमुत्तिऩ्
चन्तमणिच् चिविकैयिऩैत्
ताङ्कुवा रुटऩ्ताङ्किच्
चिन्तैकळिप् पुऱवरुवार्
तमैयारुन् तॆळिन्तिलराल्.

[ 395 ]


Go to top
तिरुञाऩ मामुऩिवर्
अरचिरुन्त पून्तुरुत्तिक्
करुकाक ऎऴुन्तरुळि
ऎङ्कुऱ्‌ऱार् अप्पर्ऎऩ
उरुकानिऩ् ऱुउम्अटियेऩ्
उम्अटिकळ् ताङ्किवरुम्
पॆरुवाऴ्वु वन्तॆय्तप्
पॆऱ्‌ऱिङ्कुऱ्‌ ऱेऩ्ऎऩ्ऱार्.

[ 396 ]


पिळ्ळैयार् अतुकेळाप्
पॆरुकुविरै वुटऩ्इऴिन्ते
उळ्ळमिकु पतैप्पॆय्ति
उटैयअर चिऩैवणङ्क
वळ्ळलार् वाकीचर्
अवर्वणङ्का मुऩ्वणङ्कत्
तुळ्ळुमाऩ् मऱिक्करत्तार्
तॊण्टरॆलान् तॊऴुतार्त्तार्.

[ 397 ]


कऴुमलक्कोऩ् तिरुनावुक्
करचरुटऩ् कलन्तरुळिच्
चॆऴुमतियन् तवऴ्चोलैप्
पून्तुरुत्तित् तिरुप्पतियिऩ्
मऴुविऩॊटु माऩ्एन्तु
तिरुक्करत्तार् मलर्त्ताळ्कळ्
तॊऴुतुरुकि इऩ्पुऱ्‌ऱुत्
तुतिचॆय्तङ् कुटऩिरुन्तार्.

[ 398 ]


वल्अमणर् तमैवातिल्
वॆऩ्ऱतुवुम् वऴुतिपाल्
पुल्लियकूऩ् निमिर्त्ततुवुम्
तण्पॊरुन्तप् पुऩल्नाट्टिल्
ऎल्लैयिलात् तिरुनीऱु
वळर्त्ततुवुम् इरुन्तवत्तोर्
चॊल्लअतु केट्टुवन्तार्
तूयपुकऴ् वाकीचर्.

[ 399 ]


पण्पुटैय पाण्टिमा
तेवियार् तम्परिवुम्
नण्पुटैय कुलच्चिऱैयार्
पॆरुमैयुम्ञा ऩत्तलैवर्
ऎण्पॆरुक वुरैत्तरुळ
ऎल्लैयिल्चीर् वाकीचर्
मण्कुलवु तमिऴ्नाटु
काण्पतऱ्‌कु मऩङ्कॊण्टार्.


[ 400 ]


Go to top
पिरमपुरत् तिरुमुऩिवर्
पॆरुन्तॊण्टै नऩ्ऩाट्टिल्
अरऩुऱैयुन् ताऩङ्कळ्
अणैन्तिऱैञ्चिप् पाटुवतऱ्‌
कुरऩुटैय तिरुनावुक्
करचर् उरै चॆय्तरुळप्
पुरमॆरित्तार् तिरुमकऩार्
पून्तुरुत्ति तॊऴुतकऩ्ऱार्.

[ 401 ]


आण्टअर चङ्कणर्चीर्
अरुळ्पॆऱ्‌ऱप् पतिनिऩ्ऱुम्
पाण्टिनाट् टॆऴुन्तरुळुम्
पाऩ्मैयराय्त् तॆऩ्तिचैपोय्क्
काण्टकैय तिरुप्पुत्तूर्
पणिन्तेत्तिक् कतिर्मतियम्
तीण्टुकॊटि मतिल्मतुरैत्
तिरुवाल वाय्चेर्न्तार्.

[ 402 ]


चॆऩ्ऱणैन्तु मतुरैयिऩिल्
तिरुन्तियनूऱ्‌ चङ्कत्तुळ्
अऩ्ऱिरुन्तु तमिऴाराय्न्
तरुळियअङ् कणर्कोयिल्
मुऩ्ऱिलिऩै वलङ्कॊण्टु
मुऩ्ऩिऱैञ्चि उळ्पुक्कु
वऩ्ऱऩिमाल् विटैयारै
वणङ्किमकिऴ् वॊटुन्तिळैत्तार्.

[ 403 ]


ऎय्तियपे राऩन्त
इऩ्पत्तिऩ् इटैअऴुन्ति
मॊय्तिकऴुञ् चटैयाऩै
मुळैत्ताऩै ऎऩ्ऱॆटुत्तुच्
चॆय्तवत्तोर् ताण्टकच्चॆन्
तमिऴ्पाटिप् पुऱत्तणैवार्
कैतॊऴुतु पणिन्तेत्तित्
तिरुवुळ्ळङ् कळिचिऱन्तार्.

[ 404 ]


चीर्तिकऴुम् पाण्टिमा
तेवियार् तिरुनीऱ्‌ऱिऩ्
चार्वटैय कूऩ्निमिर्न्त
तॆऩ्ऩवऩार् तम्मुटऩे
पार्परवुङ् कुलच्चिऱैयार्
वाकीचर् तमैप्पणिवुऱ्‌
ऱारकिलाक् कातल्मिक
अटिपोऱ्‌ऱ अङ्किरुन्तार्.

[ 405 ]


Go to top
तिरुवाल वाय्अमर्न्त
चॆञ्चुटरैच् चॆऴुम्पॊरुळ्नूल्
तरुवाऩै नेरिचैयुम्
ताण्टकमुम् मुतलाऩ
पॆरुवाय्मैत् तमिऴ्पाटिप्
पेणुतिरुप् पणिचॆय्तु
मरुवार्तम् पुरम्ऎरित्तार्
पूवणत्तै वन्तटैन्तार्.

[ 406 ]


कॊटिमाटम् निलवुतिरुप्
पूवणत्तुक् कोयिलिऩुळ्
नॆटियाऩुक् कऱिवरियार्
नेर्तोऩ्ऱक् कण्टिऱैञ्चि
वटिवेऱु तिरिचूलत्
ताण्टकत्ताल् वऴुत्तिप्पोय्प्
पॊटिनीटु तिरुमेऩिप्
पुऩितर्पति पिऱपणिवार्.

[ 407 ]


तॆऩ्ऩिलङ्कै इरावणऩ्तऩ्
चिरम्ईरैन् तुन्तुणित्त
मऩ्ऩवऩाम् इरामऩुक्कु
वरुम्पॆरुम्पा तकन्तीर्त्त
पिञ्ञकऩैत् तॊऴुवतऱ्‌कु
निऩैन्तुपोय्प् पॆरुमकिऴ्च्चि
तुऩ्ऩिमऩङ् करैन्तुरुकत्
तॊऴुतॆऴुन्तार् चॊल्लरचर्.

[ 408 ]


तेवर्तॊऴुन् तऩिमुतलैत्
तिरुविरा मेच्चुरत्तु
मेवियचङ् करऩैऎतिर्
निऩ्ऱुविरुप् पुऱुमॊऴियाल्
पावुतिरु नेरिचैकळ्
मुतलाऩ तमिऴ्पाटि
नावरचर् तिरुत्तॊण्टु
नलम्पॆरुकच् चॆय्तमर्न्तार्.

[ 409 ]


अङ्कुऱैन्तु कण्णुतलार्
अरुळ्चूटि अकऩ्ऱुपोय्प्
पॊङ्कुतमिऴ्त् तिरुनाट्टुप्
पुऱम्पणैचूऴ् नॆल्वेलि
चॆङ्कण्विटै यार्मऩ्ऩुन्
तिरुक्काऩप् पेर्मुतला
ऎङ्कुनिकऴ् ताऩङ्कळ्
ऎल्लाम्पुक् किऱैञ्चुवार्.

[ 410 ]


Go to top
तॊऴुतुपल वकैयालुम्
चॊऱ्‌ऱॊटैवण् टमिऴ्पाटि
वऴुविल्तिरुप् पणिचॆय्तु
मऩङ्कचिवुऱ्‌ ऱॆप्पॊऴुतुम्
ऒऴुकियकण् पॊऴिपुऩलुम्
ओवातु चिवऩ्ताळ्कळ्
तऴुवियचिन् तैयिल्उणर्वुन्
तङ्कियनीर् मैयिऱ्‌चरित्तार्.

[ 411 ]


तेम्पॊऴिल्चूऴ् चॆन्तमिऴ्नाट्
टिऩिल्ऎङ्कुञ् चॆऩ्ऱिऱैञ्चिप्
पाम्पणिवार् तमैप्पणिवार्
पॊऩ्ऩिना टतुअणैन्तु
वाम्पुऩल्चूऴ् वळनकर्कळ्
पिऩ्ऩुम्पोय् वणङ्किये
पूम्पुकलूर् वन्तटैन्तार्
पॊय्प्पाचम् पोक्कुवार्.

[ 412 ]


पॊय्कैचूऴ् पूम्पुकलूर्प्
पुऩितर्मलर्त् ताळ्वणङ्कि
नैयुमऩप् परिवोटु
नाळ्तोऱुन् तिरुमुऩ्ऱिल्
कैकलन्त तिरुत्तॊण्टु
चॆय्तुपॆरुङ् कातलुटऩ्
वैकुनाळ् ऎण्णिऱन्त
वण्टमिऴ्मा लैकळ्मॊऴिवार्.

[ 413 ]


निऩ्ऱतिरुत् ताण्टकमुम्
नीटुतऩित् ताण्टकमुम्
मऩ्ऱुऱैवार् वाऴ्पतिकळ्
वऴुत्तुतिरुत् ताण्टकमुम्
कॊऩ्ऱैमलर्च् चटैयार्पाल्
कुऱैन्तटैन्त नेरिचैयुन्
तुऩ्ऱुतऩि नेरिचैयुम्
मुतलाऩ तॊटुत्तुरैत्तार्.

[ 414 ]


आरुयिरिऩ् तिरुविरुत्तम्
तचपुरा णत्तटैवुम्
पार्परवुम् पावना
चप्पतिकम् पऩ्मुऱैयुम्
नेर्पटनिऩ् ऱऱैकूवुन्
तिरुप्पतिकम् मुतऱ्‌पिऱवुम्
पेररुळिऩ् कटल्अळिक्कुम्
पॆरुमाऩैप् पाटिऩार्.

[ 415 ]


Go to top
अन्निलैमै तऩिल्आण्ट
अरचुपणि चॆय्यअवर्
नऩ्ऩिलैमै काट्टुवार्
नम्पर्तिरु मणिमुऩ्ऱिल्
तऩ्ऩिल्वरुम् उऴवारम्
नुऴैन्तविटन् ताऩॆङ्कुम्
पॊऩ्ऩिऩॊटु नवमणिकळ्
पॊलिन्तिलङ्क अरुळ्चॆय्तार्.


[ 416 ]


चॆम्पॊऩ्ऩुम् नवमणियुम्
चेण्विळङ्क आङ्कॆवैयुम्
उम्पर्पिराऩ् तिरुमुऩ्ऱिल्
उरुळ्परुक्कै युटऩ्ऒक्क
ऎम्पॆरुमाऩ् वाकीचर्
उऴवारत् तिऩिल्एन्ति
वम्पलर्मॆऩ् पूङ्कमल
वावियिऩिल् पुकऎऱिन्तार्.

[ 417 ]


पुल्लोटुम् कल्लोटुम्
पॊऩ्ऩोटुम् मणियोटुम्
चॊल्लोटुम् वेऱुपा
टिलानिलैमै तुणिन्तिरुन्त
नल्लोर्मुऩ् तिरुप्पुकलूर्
नायकऩार् तिरुवरुळाल्
विल्लोटु नुतल्मटवार्
विचुम्पूटु वन्तिऴिन्तार्.

[ 418 ]


वाऩकमिऩ् ऩुक्कॊटिकळ्
वन्तिऴिन्ताल् ऎऩवन्तु
ताऩनिऱै चुरुतिकळिल्
तकुम्अलङ्का रत्तऩ्मै
काऩअमु तम्परप्पुम्
कऩिवायिल् ऒळिपरप्पप्
पाऩल्नॆटुङ् कण्कळ्वॆळि
परप्पिइचै पाटुवार्.

[ 419 ]


कऱ्‌पकप्पून् तळिरटिपोङ्
कामरुचा रिकैचॆय्य
उऱ्‌पलमॆऩ् मुकिऴ्विरल्वट्
टणैयोटुङ् कैपॆयरप्
पॊऱ्‌पुऱुम्अक् कैयिऩ्वऴि
पॊरुकयऱ्‌कण् पुटैपॆयर
अऱ्‌पुतप्पॊऱ्‌ कॊटिनुटङ्कि
आटुवपोल् आटुवार्.

[ 420 ]


Go to top
आटुवार् पाटुवार्
अलर्मारि मेऱ्‌पॊऴिवार्
कूटुवार् पोऩ्ऱणैवार्
कुऴल्अविऴ इटैनुटङ्क
ओटुवार् मारवे
ळुटऩ्मीळ्वर् ऒळिपॆरुक
नीटुवार् तुकिलचैय
निऱ्‌पारुम् आयिऩार्.

[ 421 ]


इत्तऩ्मै अरम्पैयर्कळ्
ऎव्वितमुम् चॆयल्पुरिय
अत्तऩार् तिरुवटिक्कीऴ्
निऩैवकला अऩ्पुरुकुम्
मॆय्त्तऩ्मै उणर्वुटैय
विऴुत्तवत्तु मेलोर्तम्
चित्तनिलै तिरियातु
चॆय्पणियिऩ् तलैनिऩ्ऱार्.

[ 422 ]


इम्मायप् पवत्तॊटक्काम्
इरुविऩैकळ् तमैनोक्कि
उम्माल्इङ् कॆऩ्ऩकुऱै
उटैयेऩ्याऩ् तिरुवारूर्
अम्माऩुक् काळाऩेऩ्
अलैयेऩ्मिऩ् नीर्ऎऩ्ऱु
पॊय्म्मायप् पॆरुङ्कटलुळ्
ऎऩुन्तिरुत्ताण् टकम्पुकऩ्ऱार्.

[ 423 ]


मातरवर् मरुङ्कणैय
वन्तॆय्ति मतऩवचक्
कातलवर् पुरिन्तॊऴुकुङ्
कैतवङ्कळ् चॆय्तिटवुम्
पेतमिला ओरुणर्विऱ्‌
पॆरियवरैप् पॆयर्विक्क
यातुम्ऒरु चॆयलिल्ला
मैयिल्इऱैञ्चि ऎतिरकऩ्ऱार्.

[ 424 ]


इन्निलैमै उलकेऴुम्
ऎय्तअऱिन् तियल्पेत्त
मऩ्ऩियअऩ् पुऱुपत्ति
वटिवाऩ वाकीचर्
मिऩ्ऩिलवुम् चटैयार्तम्
मॆय्प्पॊरुळ्ताऩ् ऎय्तवरुम्
अन्निलैमै अणित्ताकच्
चिलनाळ्अङ् कमर्न्तिरुन्तार्.

[ 425 ]


Go to top
मऩ्ऩियअन् तक्करणम्
मरुवुतलैप् पाट्टिऩाल्
तऩ्ऩुटैय चरणाऩ
तमियेऩैप् पुकलूरऩ्
ऎऩ्ऩैयिऩिच् चेवटिक्कीऴ्
इरुत्तिटुम्ऎऩ् ऱॆऴुकिऩ्ऱ
मुऩ्ऩुणर्विऩ् मुयऱ्‌चियिऩाल्
तिरुविरुत्तम् पलमॊऴिन्तार्.

[ 426 ]


मण्मुतलाम् उलकेत्त
मऩ्ऩुतिरुत् ताण्टकत्तैप्
पुण्णिया उऩ्ऩटिक्के
पोतुकिऩ्ऱेऩ् ऎऩप्पुकऩ्ऱु
नण्णरिय चिवाऩन्त
ञाऩवटि वेयाकि
अण्णलार् चेवटिक्कीऴ्
आण्टअर चमर्न्तिरुन्तार्.


[ 427 ]


वाऩवर्कळ् मलर्मारि
मण्निऱैय विण्णुलकिऩ्
मेऩिऱैन्त ऐन्तुपे
रियवॊलियुम् विरिञ्चऩ्मुतल्
योऩिकळा यिऩऎल्लाम्
उळनिऱैन्त पॆरुमकिऴ्च्चि
ताऩिऱैन्त चित्तिरैयिऱ्‌
चतयमान् तिरुनाळिल्.


[ 428 ]


अटियऩेऩ् आतरवाल्
आण्टअर चिऩ्चरितप्
पटियैयाऩ् अऱिन्तपटि
पकर्न्तेऩ्अप् परमुऩिवऩ्
कटिमलर्मॆऩ् चेवटिकळ्
कैतॊऴुतु कुलच्चिऱैयार्
मुटिविल्पुकऴ्त् तिरुत्तॊण्टिऩ्
मुयऱ्‌चियिऩै मॊऴिकिऩ्ऱेऩ्.

[ 429 ]



Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song